पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३९
द्वितीयोद्द्योतः


शब्दशक्त्युद्भवानुरणनरूपव्यङ्गयध्वनिव्यवहारः । तत्र वक्रोक्त्यादिवाच्या-


लोचनम्

भिधाया नास्ति, यथा-'येन ध्वस्तमनोभवेन' इति । यत्र वा प्रत्युत द्वितीयाभिधाव्या- पारसद्भावावेदकं प्रमाणमस्ति, यथा-'तस्या विना' इत्यादी, तत्र तावत्सर्वथा 'चमहिअ इत्यन्ते । सोऽर्थोऽभिधेय एवेति स्फुटमदः । यत्राप्य भिधाया एकत्र नियमहेतुः प्रकरणा- दिर्विद्यते तेन द्वितीयस्मिन्नर्थे नाभिधा सङ्क्रामति , तत्र द्वितीयोऽर्थोऽसावाक्षिप्त इत्यु- च्यते; तत्रापि यदि पुनस्तादृक्छब्दो विद्यते येनासौ नियामकः प्रकरणादिरपहतशक्तिकः सम्पाद्यते । अत एव साभिधाशक्तिर्बोधितापि सती प्रतिप्रसूतेव तत्रापि न ध्वनेर्विषय इति तात्पर्यम् । चशब्दोऽपिशब्दार्थे भिन्नक्रमः आक्षिप्तोऽप्याक्षिप्ततया झटिति सम्भा. वयितुमारब्धोऽपीत्यर्थः । न त्वसावाक्षिप्तः, किं तु शब्दान्तरेणान्येनाभिधायाः प्रतिप्र. सवनादभिहितस्वरूपः सम्पन्नः । पुन ग्रहणेन प्रतिप्रसवं व्याख्यातं सूचयति । तेनैव. कार आक्षिप्ताभा निराकरोतीत्यर्थः ।

बालप्रिया

न्त्रणमभिधायाः इत्यस्यानेन सम्बन्धः, तस्य कारणं संयोगादि । इतीति । इत्यादा- वित्यर्थः । यत्रेत्यनेन सम्बन्धः । द्वितीयाभिधेति । द्वितीयार्थाभिधेत्यर्थः । तस्या विना इत्यादौ चमहिअ इत्यन्त इति । तस्या विनापीत्याद्युदाहरणचतुष्टय इत्यर्थः । तत्रेति । येनेत्यादौ तस्या इत्यादिचतुष्टये चैत्यर्थः । तावदिति सम्प्रतिपत्तौ । सोऽर्थ इति द्वितीयोऽर्थ इत्यर्थः । तत्रापीत्यादि । ताद्रगिति येनेत्यस्य प्रतिनिर्देशः।येनेति । येन शब्देनेत्यर्थः । अपहतशक्तिकः प्रतिहतनियमनसामर्थ्यकः । साभिधाशक्तिः द्वितीयार्थाभिधानशक्तिः बाधितापि बोधाननुकूलाकृतापि प्रतिप्रसूता पुनर्बोधा- नुकूला कृता । एवेति । इवेति च पाठः । च शब्द इति । स चेत्यत्रत्यचशब्द इत्यर्थः । भिन्नक्रम इति । आक्षिप्तपदोत्तरं योज्य इत्यर्थः । आक्षिप्तोऽपीत्यस्य विवरणम्-आक्षिप्ततयेत्यादि । सम्भावनार्थकापिशब्देन गम्यमर्थमाह-न त्वित्या- दि । वृत्तौ 'सोऽलङ्कार' इत्यस्य श्लेष इत्यर्थः । द्वितीयोऽर्थ इति यावत् । 'शब्दान्त- रेणे'त्यादेविवरणम्-शब्देत्यादि । शब्दान्तरेण शब्दविशेषेण । ननु श्लेषस्य शब्दा- न्तरेण सलेशादिपदेनाभिधानं न सम्भवति इत्यत आह-अभिधाया इत्यादि । अ- भिधायाः द्वितीयार्थाभिधायाः । पुनर्ग्रहणेनेति । 'यत्र पुनरित्यत्रत्यपुनःशब्देनेत्य- र्थः। व्याख्यातमिति । पूर्वोक्तमित्यर्थः । फलितमाह-तेनेति । 'वक्रोक्त्या दीति । इमामेव वक्रोक्तिं विवृतोक्तिरिति कुवलयानन्दकाराः प्राहुः ।


 १. द्वितीयार्थनिरूपितद्वितीयेत्यर्थः, 'प्रत्यर्थ शब्दाभिनिवेश' इति भाष्यात् । अर्थः भेदेन शक्तिभेद इति तदर्थः ।