पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२ पृष्ठम् | विषयाः १०३ विषयाः पृष्ठम् प्रतीयमानस्यार्थस्य वस्त्वलङ्कारर. व्यङ्गयस्य सत्यपि प्राधान्ये वा- साद्यात्मत्वेन विभागकरणम् ५० च्यवाचकतद्भावस्य प्रथमोपादा. विधिरूपे वाच्ये प्रतिषेधरूपस्य ने सदृष्टान्त बीजोपन्यासः व्ययस्योदाहरणप्रदर्शनम् ५२ व्यङ्गयार्थस्य वाच्यार्थप्रतीतिपूर्व- 'भ्रम धार्मिकेति गाथाव्याख्या. कृत्वोपपादनम् नम् ५४ / वाच्यार्थप्रतीतिपूर्वकत्वेऽपि व्य. 'भ्रम धार्मिके ति गाथायां प्रती. जथार्थस्य प्राधान्यव्याकोपाभा- यमानस्य निषेधरूपार्थस्य मीमां. वप्रतिपादनम् १०१ ध्वनि काव्यस्य लक्षणकथनम् सकमतेन लाक्षणिकत्वादिशङ्का पूर्वोकाभिहितान्वयवादिमतख- भट्टनायकमतदूषणपुरस्सरं शब्दा. र्थयोरुभयोरपिध्वननव्यापारस. ण्डनम् द्भावोपपादनम् अन्विताभिधानवादिमतेन शङ्का १०४ चारुत्वप्रतीतेः काव्यात्मस्वाजीक तत्खण्डनच 'भ्रम धार्मिक' इत्यत्र भट्टनायकम- रणम् १०५ समासोक्त्याक्षेपानुक्तनिमित्तविशे. तप्रदर्शन तत्खण्डनश्च ६८ षोक्तिपर्यायोक्ताद्यलकारेषु ध्व- प्रतिषेधरूपे वाच्ये विधिरूपव्य- नरन्तर्भावशका निराकरणाय 'उ. गयस्योदाहरणम् तव्याख्या च ७१ पसर्जनी कृतस्वार्थों' इति कारि. विधिरूपे वाच्येऽनुभयरूपस्य व्य- काभागव्याख्यानम् १०८ अयस्योदाहरणं, तद्व्याख्या च ७३ समासोक्तौ व्यङ्गयानुगतवाच्यस्य. प्रतिषेधरूपे वाच्येऽनुभयरूपस्यो। व प्रधान्य प्रतिपादनम् १०९ दाहरणं तव्याख्या च विषयभेदादपि व्यङ्गयस्य वाच्या. आक्षेपे पूर्वोतप्राधान्यप्रतिपाद. नम् १११ दिप्रतिपादनं, तदुदाहरणञ्च ७६ | अनुक्तनिमित्तायां विशेषोक्ती त. रसभावतदाभास तत्पशमादीनाम प्रतिपादनम् भिधेयसामर्थ्याक्षिप्तत्वप्रतिपादनम् ७८ पर्यायोक्ते प्रतीयमानस्य व्यङ्गय. रसस्यैव काव्यात्मत्वमितिहासब. स्य वनावन्तर्भावः, ध्वनेस्त. लात्प्रसाधनम् त्रान्तर्भावो नास्तीति निरूपणम् ११८ प्रतीयमानस्य रसस्य काव्यात्मत्वं अपहतिदीपकयोस्तत्प्रतिपादनम् ११९ सहृदयानुभवसिद्धमिति निरूपणम् ९१ एवं सङ्करायलङ्कारेषु व्यङ्गयस्य काच्यार्थतत्त्वज्ञानामेव प्रतीयमाना प्राधान्येनाविवक्षितत्वनिरूपणम् १२३ थंप्रतीतिर्नान्येषामिति निरूपणम् ९३ | पूर्वोक्तानी विषयाणां संक्षेपेण प्र. व्यङ्गयस्य प्राधान्यप्रतिपादनम् तिपादनम् १३० VY ११७ ८४