पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.. २३ विषयाः पृष्ठम् । विषयाः पृष्ठम् प्रकारान्तरेणाल कारणां ध्वेनेश्च ता. अर्थान्तरसंक्रमिताविवक्षितवाच्यो. दात्म्य निराकरणम् १३१ दाहरणतत्समन्वयौ १६७ 'सूरिभिः कथित' इति कारिकामा. अत्यन्ततिरस्कृताविवक्षितवाच्यो- गव्याख्या १३२ दाहरणतत्समन्वयौ १७२ नादशब्दवाच्यानां स्फोटाभिव्य- विवक्षितवाच्यध्वनेविभागः १७४ अकानां वर्णानां ध्वनिशब्दवाच्या सभावतदाभासतरप्रशमादीना- स्वमिति वैयाकरणमतोत्थापनम् १३३ मुदाहरणानि १७५ पूर्वोकमतदूषणम् १३५ अविवक्षितवाच्यः विवक्षितान्यप. रसवदाद्यलकारेषु रसध्वनेरनन्त. रवाच्यश्चेति ध्वने दद्वय कथनम् १३६ र्भावकथनम् १०० पूर्वोक्तयोविभागयोक्दाहरणम् रसविषये भट्टनायकमतोपपादनम् १८२ भातपक्षवादिमतदूषणोपक्रमः १४० पूर्वोक्तमतखण्डनम् १८४ भक्तेर्वनेश्च वैलक्षण्यप्रतिपादनम् १४१ रसवदाद्यलकारखरूपकथनम् १९१ भक्तेर्वनिलक्षणत्वखण्डनम् १४२ रसवदलद्वारविभागोदाहरणे १९३ उपचरितशब्दप्रयोगस्थले ध्वन्य ध्वनेः उपमाद्यलहाराणा, रसव. भावप्रतिपादनम् १४६ दलकारस्य च विभक्तविषय- लक्षणाव्यापारस्य धननव्यापार. स्वोपसंहारः १९८ स्य च मिन्नविषयकत्वप्रतिपा अलङ्कार्यध्वन्यपेक्षया गुणालका- .दनम् १४८ राणां पार्थक्योपपादनम् २०४ भक्तेवलक्षणकत्वेऽव्याप्तिप्रदर्शनम्१५१ गौणलाक्षणिकयो/दप्रतिपादनम् १५२ सम्भोगविप्रलम्भकारकरुणा- लक्षणास्वरूपविभागविचारः नामुत्तरोत्तरं श्रौष्ट्यप्रतिपादनम्, १५३ रत्यादिप्रतोतेइशाब्दत्वमनशीकुर्व- तेषां माधुर्याश्रितत्वप्रतिपादनच २०७ तो मीमांसकस्य मतम् , तद्- रौद्रवीराद्भुतेषु ओजोगुणव्यव- षणञ्च १५५ स्थितिः, तदुदाहरणच २०८ रसप्रतीतेरलौकिकत्वोपपादनम्। १५८ श्वनेः भक्त्युपलक्षितत्वस्वीकारे। प्रसादगुणस्य सर्वरससाधारण्य- प्रतिपादनम् २१२ काराणां लक्षणकरणवैय्ययं. प्रतिपादनम् श्रुतिदुष्टादीनामनित्यदोषाणां च्व- १६१ तृतीयाभाववादिनो मतदूषणम् न्यात्मनि शारे हेयत्वप्रदिपा. १६२ २१४ दनम् द्वितीयोद्योतः अविवक्षितवाच्यप्रभेदप्रतिपादनो. विवक्षितान्यपरवाच्यस्य ध्वनेर- पक्रमः १६५ भानामानन्त्यप्रतिपादनम्