पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रान्तर्भावो नास्तीति निरूपणम् ११८ सहृदयानुभवसिद्धमिति निरूपणम् ९१.एवं सङ्करायलङ्कारेषु व्ययस्य थुप्रतीतिर्नान्येषामिति निरूपणम् ९३ पूर्वोकाना विषयाणां संक्षेपेण प्र. प्राधान्येनाविवक्षितत्वनिरूपणम् १२३ २२ विषयाः पृष्टम् | विषयाः पृष्ठम् प्रतीयमानस्यार्थस्य वस्त्वल कारर. व्ययस्य सत्यपि प्राधान्ये वा. साद्यात्मत्वेन विभागकरणम् ५० च्यवाचकतद्भावस्य प्रथमोपादा. विधिरूपे वाच्ये प्रतिषेधरूपस्य ने सदृष्ट नत बीजोपन्यासः व्याचस्योदाहरणप्रदर्शनम् ५२ व्यङ्गयार्थस्य वाच्यार्थप्रतीतिपूर्व- 'भ्रम धार्मिके ति गाथाव्याख्या कृत्वोपपादनम् १०० नम् वाच्यार्थप्रतीतिपूर्वकत्वेऽपि व्य. 'भ्रम धार्मिकेति गाथायां प्रती. प्रथार्थस्य प्राधान्यव्यापाभा- यमानस्य निषेधरूपार्थस्य मीमा. वप्रतिपादनम् १.१ सकमतेन लाक्षणिकत्वादिशङ्का ध्वनिकाव्यस्य लक्षणकथनम् १०३ पूर्वोकाभिहितान्वयवादिमतख भट्टनायकमतदूषणपुरस्सरं शब्दा. ण्डनम् र्थयोरुभयोरपि ध्वननव्यापारस अन्विताभिधानवादिमतेन शङ्का द्भावोपपादनम् तत्खण्डनव ६४ चायत्वप्रतीतेः काव्यात्मस्वाजीक 'भ्रम धार्मिक' इत्यत्र भट्टनायकम- रणम् १०५ तप्रदर्शन तत्खण्डनञ्च समासोक्त्याक्षेपानुक्तनिमित्तविशे. ६८ प्रतिषेधरूपे वाच्ये विधिरूपव्य- पोतिपर्यायोकाद्यलकारेषु ध- जयस्योदाहरणम् तद्व्याख्या च ७१ नेरन्तर्भावशानिराकरणाय 'उ- पसर्जनीकृतस्वार्थों' इति कारि- विधिरूपे वाच्येऽनुभयरूपस्य व्य- काभागव्याख्यानम् प्रथस्योदाहरणं, तद्व्याख्या च ७३ प्ररिस्वरूपे वाच्येऽनुभयरूपस्यो. समासोक्तो व्यङ्गयानुगतवाच्यस्यै- कादरण तयाख्या च व प्रधान्यप्रतिपादनम् आक्षेपे पूर्वोकप्राधान्यप्रतिपाद अनुक्तनिमित्तायां विशेषोक्तो त. प्रतिपादनम् पर्यायोक्ते प्रतीयमानस्य ब्याध लात्प्रसाधनम् स्य वनावन्तर्भावः, ध्वनेस्त- प्रतीयमानस्य रसत्य काव्यात्मत्वं अपहतिदीपकयोस्तत्प्रतिपादनम् १११ काव्यार्थतत्त्वज्ञानामेव प्रतीयमाना- १०४ १०८ vy १०९ नम् १११ विषयभेदादपि व्यायस्य वाच्या. द्भेदप्रतिपादनं, तदुदाहरणञ्च रसभावतदाभास तत्पशमादीनाम- भिधेयसामर्थ्याक्षिप्तत्वप्रतिपादनम् ७८ रसस्यैव काव्यात्मत्वमितिहासब. 996 व्यङ्गयस्य प्राधान्यप्रतिपादनम् १७ । तिपादनम् १३०