पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०२
सटीकलोचनोपेतध्वन्यालोके


चिन्ता मौनमिवाश्रिता मधुकृता शब्देर्विना लक्ष्यते
चण्डी मामवधूय पादपतितं जातानुतापेव सा ॥

यथा वा-

तेषां गोपवधूविलाससुहृदां राधारहःसाक्षिणा
क्षेमं भद्र कलिन्दशैलतनयातीरे लतावेश्मनाम् ।

विच्छिन्ने स्मरतल्पकल्पनमृदुच्छेदोपयोगेऽधुना
ते जाने जरठीभवन्ति विगलन्नीलत्विषः पल्लवाः ।।


लोचनम्

यः। उपायचिन्तनार्थं मौनं, किमिति पादपतितमपि दयितमवधूतवत्यहमिति च चिन्तया मौनम् । चण्डी कोपना । एतौ श्लोकी नदीलतावर्णनपरौ तात्पर्येण पुरूरवस उन्मादाक्रान्तस्योक्तिरूपौ।

 तेषामिति । हे भद्र ! तेषामिति ये ममैव हृदये स्थितास्तेषाम् । गोपवधूनां गोपीना ये विलाससुहृदो नर्मसचिवास्तेषाम् । प्रच्छन्नानुरागिणीनां हि नान्यो नर्म- सुहृद्भवति । राधायाश्च सातिशयं प्रेमस्थानमित्याह-राधासम्भोगानां ये साक्षाद्- द्रष्टारः, कलिन्दशैलतनया यमुना तस्यास्तीरे लतागृहाणां क्षेमं कुशलमिति काक्वा प्रश्नः । एवं तं पृष्ट्वा गोपदर्शनप्रबुद्धसंस्कार आलम्बनोद्दीपनविभाव- स्मरणात्प्रबुद्धरतिभावमात्मगतमौत्सुक्यगर्भमाह द्वारकागतो भगवान् कृष्णः-स्मरत- रूपस्य मदनशय्यायाः कल्पनार्थं मृदु सुकुमारं कृत्वा यश्छेदस्रोटनं स एवोपयोगः सा- फल्यम् । अथ च स्मरतल्पे यत्कल्पनं क्लुप्तिः स एव मृदुः सुकुमार उत्कृष्टश्छेदोपयो- गस्त्रोटनफलं तस्मिन्विच्छिन्ने । मय्यनासीने का स्मरतल्पकल्पनेति भावः । अत एव परस्परानुरागनिश्चयगर्भमेवाह-ते जान इति । वाक्यार्थस्यात्र कर्मत्वम् । मधुना

बालप्रिया

'मधुकृता' मृङ्गानां 'शब्दैर्विना' शब्दानामभावेन । इयं चिन्ता मौनमाश्रितेवेति । अत्र नायिकाया मौनं द्वेधा व्याचष्टे-उपायेत्यादि । उपायस्सङ्गमोपायः।

 तेषामिति । तेषामित्यनुभूतार्थकमित्याह-य इत्यादि । गोपेति । गोपदर्शनेन प्रबुद्धा उद्बुद्धाः संस्काराः लतावेश्माद्यनुभवजनिताः संस्कारा यस्य सः । प्रबुद्धेत्यादि. त्रयमाहेतिक्रियाविशेषणम् । 'प्रबुद्धरतिभाव' इति च पाठः । रतिभावः गोपीविषयकः । कल्पनार्थमिति। निर्माणार्थमित्यर्थः । मृदुकृत्वेति । मृदुत्वाद्धेतोरित्यर्थः । अर्थान्तरं चाह-अथ चेति । स्मरतत्प इति । उत्तरीयादिकृत इति भावः । क्लुप्तिरिति । विकिरणमित्यर्थः । सुकुमार इत्यस्यैव विवरणम्-उत्कृष्ट इति । विच्छिन्नत्वमुपपादयति- मयीति । अत एव कथितोपयोगविच्छेदादेव । परस्परेति । स्वस्य गोपीनां च यः