पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९४
सटीकलोचनोपेतध्वन्यालोके


लोचनम्

प्रियतमे विशेषेणासक्तः कण्ठ ग्रहो येन तादृश एव सन् बुद्ध्वा शून्यवलयाकारीकृतबाहु. पाशः सन् तारं मुक्तकण्ठं रोदितीति । अत्र शोकस्थायिभावेन स्वप्नदर्शनोद्दीपितेन करुणरसेन चर्व्यमाणेन सुन्दरीभूतो नरपतिप्रभावो भातीति करुणः शुद्ध एवालङ्कारः । न हि त्वया रिपवो हता इति यादृगनलङ्कृतोऽयं वाक्यार्थस्तादृगयम् , अपि तु सुन्दर- तरीभूतोऽत्र वाक्यार्थः, सौन्दर्य च करुणरस कृतमेवेति । चन्द्रादिना वस्तुना तया वस्त्वन्तरं वदनाद्यलङ्क्रियते तदुपमितत्वेन चारुतयावभासात् । तथा रसेनापि वस्तु वा रसान्तरं वोपस्कृतं सुन्दरं भाति इति रसस्यापि वस्तुन इवालङ्कारत्वे को विरोधः ?

 ननु रसेन किं कुर्वता प्रकृतोऽर्थोऽलङ्क्रियते । तर्हि उपमयापि किं कुर्वत्यालङ्क्रिये- त। ननु तयोपमीयते प्रस्तुतोऽर्थः । रसेनापि तर्हि सरसीक्रियते सोऽर्थ इति स्वसंवे- द्यमेतत् । तेन यत्केचिदचूचुदन्-'अत्र रसेन विभावादीनां मध्ये किमलङ्कियते' इति तदनभ्युपगमपराहतम् ; प्रस्तुतार्थस्यालङ्कार्यत्वेनाभिधानात् । अस्यार्थस्य भूयसा लक्ष्ये

बालप्रिया

बहुष्विति बहुवचनार्थविवरणम्। 'वः' इत्यस्य व्याख्यानम्-युष्माकं सम्बन्धीति । 'इत्यत्र करुणरसस्य शुद्धस्याङ्गभावादिति वृत्तायुक्तं विवृणोति-अत्रेत्यादिना । 'अत्र नरपतिप्रभावः तथाविधेन करुणरसेन सुन्दरीभूतो भातीति सम्बन्धः। चर्व्य॑माणे- नेति । सहृदयचर्वणाविषयेणेत्यर्थः । अलङ्कार इति । वर्णनीयनरपतिप्रभावरूपवा- क्यार्थोपस्कारकत्वेनालङ्कार इत्यर्थः । उक्तमुपपादयति-न हीत्यादि । 'इत्ययमन लङ्कृतो वाक्यार्थो यादृक् , अयं तादृड्न ही'त्यन्वयः। सौन्दर्यं चेति । वाक्यार्थ- सौन्दर्यं चेत्यर्थः । करुणरसकृतमेवेत्युक्तं सदृष्टान्तमुपपादयति-चन्द्रादिनेत्यादिना को विरोध इत्यन्तेन । अलङ्क्रियत इति । “तामिन्दुसुन्दरमुखी"मित्यादिकाव्ये इति शेषः।

 शङ्कते-नन्विति । प्रतिवन्द्याह-तर्हीति । उत्तरमाह- -नन्विति । समान- मुत्तरमाह-रसेनापीति । सरसीक्रियते रसवान् क्रियते । स्वसंवेद्यं सहृदया. नुभवसिद्धम् । तेनेति । वक्ष्यमाणहेतुनेत्यर्थः । तदिति । चोद्यमित्यर्थः । अनभ्यु- पगमेति । विभावादीनामलङ्कार्यत्वानभ्युपगमेन हेतुना पराकृतमित्यर्थः । तर्हि कोऽल. ङ्कार्यं इत्यत्राह-प्रस्तुतार्थस्येत्यादि । प्रस्तुतार्थस्य विवक्षितस्य प्रकृतार्थस्य । 'किं हास्येने त्यादौ वर्णितेन रिपुस्त्रीजनवृत्तान्तेन तद्धेतुभूतप्रियतमविनाशप्रत्यायनद्वारा नरपतिप्रभावः प्रत्याय्यत इति स एव प्रस्तुतार्थः । एवमन्यत्राप्यवधेयम् । अभि- धानादिति । वृत्तिकारेण प्रदर्शनादित्यर्थः ।


 १. 'किं हास्येने ति पद्ये प्रधानतया ध्वन्यमानायां रतौ स्वसंविधानेनाभिव्यक्तः करुणरसोऽभावाद्रसवदलङ्कार इति आलोककृताऽभिहितम् , समर्थितञ्च लोचनकृता। केचनाभिदधते-यथा कटककुण्डलादयोऽङ्गोपस्करणद्वारा अङ्गिनमात्मनमुपस्कुर्वन्तो इति शेषः।