पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्षत्रियाः ) योद्धारोऽस्य सङ्ग्रामस्येति भारतः सङ्ग्राम इति हि भार- तपदस्य व्युत्पत्तिः युद्धं तदर्थं प्रकटयन्ती वीररसप्रधानत्वे पर्यवस्य. तीति स्फुटो व्युत्पत्तिविरोधः । अपि चाभ्यासो भूयला वर्णनं तात्प. र्यनिर्णये लिङ्गमिति सबाहूत्क्षेपं वाक्यकोविदैविपश्चिद्भिनिश्चीयते । स हि यत्र यस्योपलभ्यते तत्र तदीयं तात्पर्यमवद्योतयति । महाभारते च युद्धस्यैव भूयसा वर्णनमुपलभ्यमानं तत्तात्पर्यमवद्योतयत् महाग्रन्थस्य वीररसव्यञ्जकत्वं प्राधान्येन ग्राहयतीति के संशेरताम् उपपत्त्यनन्वये । किञ्च व्यवहारः शब्दवृत्तिग्राहकशिोमणिरभिहितस्तदीयतत्वपरा- मर्शकः । 'अत्र ग्रामे महाभारतं भवति साम्प्रतम् , एतत्कुटुम्बिनो महा. भारतं कुर्वन्ति' इत्युच्यमानः पामरापामरसाधारण लोको महाभारत. शब्देन युद्धं प्रत्येतीति प्रसिद्धिप्रतिघातोऽकामेनापि स्वीकार्यः । अत एव सर्व एव महाकविसम्प्रदायस्तन्मूलककथानुस्यूतं काव्यं नाटकञ्च न्य- भान्लीत्-ऊरुभङ्गं, वेणीसंहारं, किरातार्जुनीयम् , शिशुपालवधमि- त्यादि वीररसप्रधानं, नाद्यावधि किञ्चिद्प्यस्माभिराकणितं शान्तरस- प्रवणम् । यच्च भारते स्वर्गारोहवर्णनं पाण्डवानामन्येषाञ्च, तदितिहासव गनमात्रं, न तेन शान्तरसमुख्यता कलयितव्या । अन्यथा रामायणेऽपि पर्यवसाने भगवतः श्रीरामभद्रस्य महाप्रस्थानवर्णनेन सीताविषयक- करुणप्रवणता 'काव्यस्यात्मा स एवार्थः' इति स्वयमेव वय॑माना नोप. पोत । एवं श्रीमद्भागवतस्य भक्तिरसप्रवाहवाहकता साक्षात्परमेश्व. रस्य श्रीकृष्णचन्द्रस्य चैकुण्ठगमननिबन्धमात्रेण सर्वैरेवाभ्युपेता निली. येत । एवञ्च महाभारतस्य वीररसप्राधान्यमेवाङ्गीकर्तव्यम् । अत एवं महाभारतादिगूढाभिसन्धिनिधानभूताया गीतायाः परमैदम्पर्यविषयः कर्मयोगोऽपि साधु सङ्गच्छत इति। विषयस्यास्य निर्णये निमत्सरा विबु- घर्षभा एव प्रभव इत्यन्यत्र लेखनी व्यापारयामि । आनन्दवर्धनाचार्या तत्कालश्च एवमिमं सर्वातिशायिनं साहित्यस्य शिरोमणिभूतं ग्रन्थमत्युत्तमया प्रणाल्या, मनितरसाधारणेन विषयोपपादनचातुर्येण, मतिगभौरया शैल्या, मतिश्लाघीयस्या च शय्यया विरचय्य श्रीमन्त मानन्दवर्ध. नाचार्याः याथातथ्येन काव्यस्य तत्त्वं प्रत्यग्रेण ध्वनिमार्गेण प्रदर्शयन्तः पण्डितकुलस्य मनास्यानन्देन वर्धयन्तोऽन्वर्थसंज्ञामलभन्त । अत एवोक्तं श्रीमता राजशेखरण- ध्वनिनातिगभीरेण कान्यतस्वनिवेदिना ।