पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। रङ्गावलिध्वजपटोच्छ्रयतोरणादि- व्यग्रे निधीश्वरपरिग्रहचक्रवाले । उद्वेल्लनोल्लसितरत्नरुचा हसद्भि- र्निर्यामिकैरिव चिराचलितं निधानै ॥ २८ ॥ जाते जगत्रयगुरौ गरिमाम्बुराशि- नीरान्तरान्तरितविश्वमहिम्नि तत्र । कोऽन्यस्य राज्यमहिमेति किल प्रभाव- शक्त्या हत हरिहयासनमाप कम्पम् ॥ २९ ।। तत्कम्पकारणमवेक्षितुमक्षमाणि ज्ञात्वा शतान्यपि दशोज्वललोचनानाम् । अत्यन्तविस्मयरसोत्सुकचित्तवृत्ति- रिन्द्रोऽवधि समुदमीलयदेकनेत्राम् ॥ ३० ॥ तेनाकलय्य जिनजन्म जवेन पीटा- दुत्थाय तद्दिशि पदान्यपि सप्त गत्वा । देवो दिवस्तमभिवन्द्य मुदाभिषेक्तु प्रस्थानदुन्दुभिमदापयत क्षणेन ॥ ३१ ॥ उन्निद्रयन्निव चिराय शयालुधर्म तस्य ध्वनिर्भरितभूरिविमानरन्ध्र । हर्म्याणि मेदुरतरोऽपि सुरासुराणा द्राक्पारितोषकमिवार्थयितु जगाम ॥ ३२ ॥ ते पोडशाभरणभूषितदिव्यदेहा स्वस्वोरुवाहनजुष सपरिग्रहाश्च । हृल्लग्नजैनगुणसततिकृप्यमाणा- श्वेलुर्बलादिव दशाणि दिशामवीशा ॥ ३३ ।। स्वर्दन्तिन तदनु दन्तसर सरोज- राजीनटल्लंडहनाकवधूनिकायम् । १ लडह मुन्दर