पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अन्तरस्तावकाशेन ज्ञानसिन्धुमहोर्मिभिः । मलेन लिप्तबाह्याङ्गे दर्शयन्तमनादरम् ॥ ४१ ॥ अत्यन्तनिःसहैरङ्गैर्मुक्ताहारपरिग्रहैः । व्यक्तयन्तमिवासक्ति मुक्तिकान्तानुबन्धिनीम् ॥ ४२ ॥ नासावशाग्रविन्यस्तम्तोकसकोचितेक्षणम् । भावयन्तमथात्मानमात्मन्येवात्मनात्मन ॥ ४३ ॥ दर्शनज्ञानचारित्रतपसामेकमाश्रयम् । क्षमागार गतागार मुनिमैक्षिष्ट पार्थिव ॥ ४४ ॥ (कुलकम् ) अथास्पद नभोगाना स्वर्णशैलमिव स्थिरम् । गुरु प्रदक्षिणीकृत्य स राजा विशदाशुक ॥ ४५ ॥ इलामूलमिल-मौलिर्नत्वा भूमौ न्यविक्षन् । न पर विनयश्रीणामाश्रय. श्रेयसामपि ॥ ४६॥ (युग्मम्) मङ्गलारम्भसरम्भप्रध्वनद्दुन्दुभिध्वनिम् । विडम्बयन्नथोवाच वाचमाचारवानिति ॥ ४७ ॥ त्वत्पादपादपच्छाया चिन्तासतापशान्तिदाम् । सप्रति प्राप्य मुक्तोऽस्मि भवभ्रमपरिश्रमात् ।। ४८ ।। यदभूदस्ति यद्यच्च भावि स्व जन्म तन्मया । निर्णीत पुण्यवन्नाथ त्वदालोकनमात्रत ॥ ४९ ॥ तपोन्वितेन सूर्येण सदोषेणेन्दुनापि किम् । यो भवानिव दृष्टोऽपि न भिनत्त्यान्तर तम ॥१०॥ चित्रमेतज्जगन्मिने नेत्रमैत्री गते त्वयि । यन्मे जडाशयस्यापि पङ्कजात निमीलति ॥ ११ ॥ त्वयि । १ मुक्त-आहार, मुक्ता-हार २ न-भोगानाम् , (पक्षे) नभोगाना देवानाम् ३ गी. पनिम् , यनि च ४ स्वच्छवस्त्र , निर्मल किरणश्च ५ मूथ, मुहृदि च ६ मन्दबुद्धे जलाशयम्य तडागादेश्च ७ पापसमूह , कमल च