पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३ सर्ग:] धर्मशर्माभ्युदयम् । युष्मत्पदप्रयोगेण पुरुष स्याद्यदुत्तम । अर्थोऽय सर्वथा नाथ लक्षणस्याप्यगोचर. ॥ ५२ ॥ तथा मे पोषिता कीर्तिस्त्वद्दर्शनरसायनै । यथास्ता त्रिदशावासे मात्यनन्तालयेऽपि न ॥ १३ ॥ निर्निमेषं गलद्दोष निर्व्यपेक्षमपक्ष्मलम् । ज्ञानचक्षुः सदोन्निद्र न स्खलत्येव ते क्वचित् ॥ १४ ॥ सिद्धमिष्टं त्वदालोकाज्ज्ञात च ज्ञानिना त्वया । तत्युन. प्रोच्यतेऽम्माभि शसितु जाड्यमात्मन ॥ ५२ ।। इय प्राणप्रिया पत्नी समयेऽपि स्थिता सती । निष्फलेव क्रियात्यर्थमनपत्या दुनोति माम् ॥ ११ ॥ अदृष्टमति स्पष्टमिष्टार्थग्रमवामपि । इमामह मही मन्ये केवल भाग्मात्मनः ॥ १७ ॥ चतुर्थ पुरुषार्गय स्पृह्यालोर्ममाधुना । अदर्शनाथते मोहान्नन्दनस्याप्यदर्शनम् ॥ १८ ॥ दशामन्त्या गतस्यापि पुसन्तावन्न शम्यते । प्रदीपम्येव निर्वाण यावन्नान्य प्रकाशयेत् ।। ५९ ।। त्कलत्रे कदानैव रसलीलालवालके । सपत्स्यते ममोद्भिन्नमनोरथतरो फलम् ॥ ६० ॥ श्रुत्वेति प्रत्युवाचेद मुनिर्भूपालकर्णयो । लग्नदन्तद्युनिव्याजात्सुधाधारा इवोद्विग्न् ।। ६१ ॥ नेदृक्चिन्ताक्लमस्यामि वस्तुतत्त्वज्ञ भाजनम् । नेत्राधृष्य क्वचित्तेजस्तमसा नाभिभूयते ॥ ६२ ॥ अयमया लक्षणस्य १ भवदीय चरणारविन्दसबन्धन पुरुषो जन उत्तमो भवति चाकरणशास्त्रस्याप्यगोचर व्याकरणे हि युप्मत्पदयोगेन म-यम पुरुषो भवति, न नृत्तम २ स्वंग, त्रिदशमिते आवास गृहे च ३ पाताले, असख्याते रहे च अनिश कीर्ति स्वर्ग पाताले च न मातीति भाव यश्चातिपुष्टोऽसख्याते चपि सदनपु न मा । तम्य त्रिदश मितेवावासेगु मान दृगपाम्नमेव ४ मोक्ष , नाशश्च