पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३ सर्ग.] ७ धर्मशर्माभ्युदयम् । परस्पराङ्गसंघट्टप्रष्टहारावचूलकै । पथि दु सचरो मार्गा मार्ग पाशैरिवाभवत् ॥ १२ ॥ दृष्ट्या कुवलयस्यापि जेता दर्शितविग्रहः । नेत्रोत्सवाय नारीणा नारीणा सोऽभवन्नृपः ॥ १३ ॥ सोऽङ्गलावण्यसक्रान्तपौरनारीनरेक्षण. । गन्धर्वैरावृत साक्षात्सहस्राक्ष इवाबभौ ॥ १४ ॥ बभुम्तस्य मुखाम्भोजपर्यन्तभ्रान्तषट्पदा । अन्तर्मुनीन्दुसधानान्निर्यद्ध्वान्तलवा इव ॥ १५ ॥ बिभ्रर्त्सविभ्रमश्चारुतिलकामलकावलिम् । उल्लसत्पत्रवल्लीको 'दीर्घ नेत्रधृताञ्जन ॥ १६ ॥ युक्तोऽप्युत्तालपुनागै सालसगममादधत् । कामाराम इवाराम पौररामाजनो ययौ ॥ १७ ॥ 'युग्मम्) पुरब्रीणा स वृद्वाना प्रतीच्छन्नाशिष शनै । इष्टसिद्धेरिव द्वार पुर प्राप महीपति ॥ १८ ॥ 'यतिभावपर कान्ति विभ्रदभ्यधिका नृप । निश्चक्राम पुराच्छोक कवीन्द्रस्य मुखादिव ।। १९ ।। शाखानगरमालोक्य पुर. प्रान्ते स पिप्रिये । तनूजमिय कान्ताया बहुलक्षणमन्दिरम् ॥ २० ॥ न- १ मृगममूह २ भुमण्डलस्य, उत्पलस्य च ३ दशितशरीर , कृतयुद्धश्च भरीणाम् ५ अश्वै , दवयोनिविशेषच ६ पक्षिणा श्रमणेन सहित , हाव विशेषसहितश्र. • चारुतिलकयुक्ता चूणकुन्तलपलिम , (पक्षे) तिलक आमलकश्च नविशेषा ८ कम्तृ- र्यादिरसेन स्तनकपोलादिषु कृता रचना पत्रवली, (पक्षे) उनसन्त्य किसलययुक्ता लना यस्मिन्स ९ दीर्घलोचनन्यस्त कज्जल , (पक्षे) दीघेण मूलेन वृना अजना वृक्षति- १० वृक्षविशेष , पुरुषश्रेष्टेश्च ११ सालस गमम् , साल सगमम मालो वृक्षविशेष १२ नगरस्य १३. यति सन्यासी, (पक्षे) पाठविच्छेदम्बलम् १४ - लक्षण, बहु-लक्षण क्षण उत्सव ३ शेषा यत्र