पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला ॥ तृतीय सर्ग । अथोत्थाय नृपः पीठाद्भानुः पूर्वाचलादिव । साधो प्रचेतसस्तस्य दिश प्राप्य ननाम सः ॥ १ ॥ स तस्मै वनपालाय ददौ तोषतरो फलम् । मनोरथलताबीजप्राभृतस्येव निष्क्रयम् ॥ २ ॥ आज्ञामिव पुरि क्लेशनिष्कासनपटीयसीम् । मुनीन्द्रवन्दनारम्भभेरी प्रादापयन्नृप ॥ ३ ॥ व्यानशे ककुभस्तस्या कादम्बिन्या इव ध्वनिः । उत्कयन्निर्भरानन्दमेदुरान्पौरकेकिन ॥ ४ ॥ चन्दनस्थासकैर्हास्य लास्यमप्युल्लसद्धवजैः । पुष्पोत्करैश्च रोमाञ्च पुरमायाददे तदा ॥ ५ ॥ अमान्त इव हर्म्येभ्यस्तदा गमनसमदात् । पौरा प्रथितनेपथ्या स्वेभ्य स्वेभ्यो विनिर्ययौ ॥ ६ ॥ बहिस्तोरणमागत्य रथाश्वेभनिषादिन । दूता इवार्थससिद्धेस्तमुदैक्षन्त पार्थिवा ॥ ७ ॥ दिगम्बरपदप्रान्त राजापि सह कान्तया । प्रतस्थे रथमाम्थाय प्रभया भानुमानिव ॥ 11 नृपा सचारिण सर्वे तमाविष्कृतसात्त्विकम् । मुनीन्द्रवहनारूढ रस भावा इवान्वयु ॥ ९ ॥ सज्जालकानसौ तत्र मैत्तवारणराजितान् । गृहानिव नृपान्प्रेक्ष्य पिप्रिये प्रान्तवर्तिन ।। १०॥ प्रागेव जग्मुरुद्यान सेवाक्षणविचक्षणा । फलपुष्पाहरास्तस्य मूर्तिमन्त इवर्तवः ॥ ११ ॥ सज्ज. १ प्रचेतोनामकस्य यते , (पक्षे) प्रचेतसो वरुणस्य दिश पश्चिमाम् २ मलकान्, सत् जालकान् जालको गवाक्ष ३ 'उक्तो मतवारणस्तु प्रभिन्नकटकु- भरे । क्लीव प्रसादवीथीना बुन्दवृक्षतावपि ॥' इति मेदिनी