पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। प्रागेव विक्रमश्लाघ्यो भवानीतनयोऽप्यभूत् । व्यक्त पुनर्महासेनो महासेनावृतस्तदा ॥ २१ ॥ उच्चैस्तनशिखोल्लासिपत्रशोभामदूरतः । वनाली वीक्ष्य भूपाल प्रेयसीमित्यभाषत ॥ २२ ॥ कान्तारतरवो नैते कामोन्मादकृत परम् । अभवन्न प्रीतये सोऽप्युद्यन्मधुपराशय ॥ २३ ॥ अनेकविटपस्पृष्टपयोधरतटा स्वयम् । वढत्युद्यानमालेयर्मकुलीनत्वमात्मनः ॥ २४ ॥ उल्लसत्केसरो रक्तपलाश. कुञ्जराजित । कण्ठीरव इवाराम क न व्याकुलयत्यसौ ॥ २५ ॥ सैन्यकोलाहलोत्तिष्ठद्विहंगावलयो दुमा । अम्मदागमनोत्क्षिप्तपताका इव भान्त्यमी ॥ २६ ।। सचरञ्चञ्चरीकाणा धोरणिस्तोरणस्रजम् । विडम्बयति कान्तारे हरिन्मणिमयीमियम् ॥ २७ ।। पल्लवव्यापृतास्याना सूरम्यन्दनवाजिनाम् । फेनलेशा इवाभान्ति द्रुमाग्रकुसुमोत्कराः ॥ २८ ॥ त्वगत्तुङ्गतुरगोमेस्तीरग सैन्यवारिधे । पुञ्जिताबालशेवालशोभामन्येति काननम् ॥ २९ ॥ १ भवानी-तनय (कातिकेय ) स च वे पक्षिण स्ववाह्नमयूरस्य कर्मण पादन्या- सेन वाध्य (पक्षे) भव-आनीत-नय २ महासेन इति कार्तिकेयस्य नामान्तरम (पक्षे) महती सेना यस्य ३ उच्चै -स्तनशिग्वा (कुचाप्रभाग), उच्चैम्नन-शिखा ४ उद्यन्म उपराशय समुछसद्भमरश्रेणय कामोन्मादकृतो मदनोद्दीपका कान्तार तरयो वनक्षा पर न प्रीतयेऽभवन् सोऽपि कान्ता-रत-रव कान्ताया सुरतकालीन मणित न प्रीतयेऽभवत् कीदश कान्तारतरव कामोन्मादेन कृत, उद्यत्-मधु पर आशयश्च षिगस्पृष्ट कुचा, वृक्षस्पृष्टमेघा च ६ नीचकुलोपनत्वम्, अभूमिलीनत्व च उन्नत. त्वमिति यावत् ७ केसरो वृक्षविशेष , (पक्षे) उल्लस स्कन्धोत्पत्रकेश ८ रक्तवर्णा प- लाशा म्मिन् , (पक्षे) रक्क रुधिरं पल मास चाश्नाति ९ कुल राजित ; कुअर-अजित