पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२ सर्ग.] धर्मशर्माभ्युदयम् । सती च सौन्दर्यवती च पुंवरप्रसूश्च साक्षादियमेव भूत्रये । इतीव रेखात्रयमक्षतस्मयो विधिश्चकारात्र बलित्रयच्छलात् ॥ १५ ॥ गुरोर्नितम्बादिह कामिक गत स नाभितीथै प्रमथेशनिर्जित । समुल्लसल्लोमलतारुरुच्छवि स्मरस्त्रिदण्डं त्रिवलिच्छलाद्दधौ ॥ ४६॥ कृतौ न चेत्तेन विरश्चिना सुधानिधानकुम्भौ सुदृशः पयोधरौ । तदङ्गलमोऽपि तदा निगद्यता स्मर परासु कथमाशु जीवित ॥ ४७ ॥ सुरस्रवन्तीकनकारविन्दिनीमृणालदण्डाविव कोमलौ भुजौ । करौ तदग्रे शुचिकङ्कणाङ्कितो व्यराजतामब्जनिभौ च सुभ्रुव ॥ १८ ॥ सपाञ्चजन्य कररुक्मकङ्कणप्रभोल्बण. स्याद्यदि कैटभद्विषः । स्फुरत्रिरेखं किल कण्ठकन्दलं तदोपमीयेत न वा नतभ्रुवः ॥ १९ ॥ कपोलहेतो खलु लोलचक्षुषो विधिर्व्यधात्पूर्णसुधाकर द्विधा । विलोक्यतामस्य तथाहि लाञ्छनच्छलेन पश्चात्कृतसीवनव्रणम् ॥ ५० ॥ प्रवालबिम्बीफलविद्रुमाढय, समा बभूवुः प्रभयैव केवलम् । रसेन तस्यास्त्वधरस्य निश्चित जगाम पीयूषरसोऽपि शिष्यताम् ॥ ५१ ।। अनादरेणापि सुधासहोदरीमुदीरयन्त्यामविकारिणी गिरम् । ह्रियेव काठत्वमियाय वल्लकी पिकी च कृष्णत्वमधारयत्तराम् ॥ १२ ॥ ललाटलेखाशकलेन्दुनिर्गलसुधोरुधारेव घनत्वमागता । तदीयनासा द्विजरत्नसहतेस्तुलेव कान्त्या जगदप्यतोलयत् ॥ १३ ॥ जितास्मदुत्तसमहोत्पलैर्युवा क्व याथ इत्यध्वनिरोधिनोरिव । उपात्तकोपे इव कर्णयो सदा तदीक्षणे जग्मतुरन्तशोणताम् ।। ५४ ॥ इमामनालोचनगोचरा विधिविधाय सृष्टे कलशार्पणोत्सुक । लिलेख वक्त्रे तिलकाङ्कमध्ययोर्र्भ्रुवोर्मिपादोमिति मङ्गलाक्षरम् ॥ ५५ ॥ उदीरिते श्रीरतिकीर्तिकान्तिभि श्रयाम एतामिति मौनवान्विधि । लिलेख तस्या तिलकाङ्कमध्ययोर्भ्रुवोर्मिषादोमिति संगतोत्तरम् ॥ १६ ॥ कपोललावण्यमयाम्बुपत्वले पतत्सतृष्णाखिलनेत्रपत्रिणाम् । ग्रहाय पाशाविव वेधसा कृतौ तदीयकर्णौ पृथुलासचुम्बिनौ ॥ १७ ॥