पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। गुणानधस्तान्नयतोऽप्यसाधुपद्मस्य यावद्दिनमस्तु लक्ष्मी । दिनावसाने तु भवेद्गतश्री राज्ञ सभासनिधिमुद्रितास्यः ॥ २९ ॥ उच्चासनस्थोऽपि सत्ता न किचिन्नीच स चित्तेषु चमत्करोति । स्वर्णाद्रिशृङ्गाममधिष्ठितोऽपि काको वराक. खलु काक एव ॥ ३० ॥ वृत्तिर्मरुद्वीपवतीव साधो खलस्य वैवस्वतसोदरीव । तयोः प्रयागे कृतमज्जनो न प्रबन्धबन्धुर्लभता विशुद्धिम् ॥ ३१ ॥ अथास्ति जम्बूपपदः पृथिव्या द्वीपप्रभान्यकृतनाकिलोकः । यो वृद्धया मध्यगतोऽपि लक्ष्म्या द्वीपान्तराणामुपरीव तस्थौ ॥ ३२ ॥ क्षेत्रच्छदै पूर्व विदेहमुख्यैरध स्थितस्फारफणीन्द्रदण्ड । चकास्ति रुक्माचलकर्णिको य. सद्म श्रिय पद्म इवाब्धिमध्ये ॥३३॥ द्वीपेषु य कोऽपि करोति गर्व मयि स्थितेऽप्यस्तु स मे पुरस्तात् । इतीव येन ग्रहकङ्कणाङ्को हस्तो व्युदस्तस्त्रिदशाद्रिद्रम्भात् ॥ ३४ ॥ पश्यन्तु संसारतमस्यपारे सन्तश्चतुर्वर्गफलानि सर्वे । इतीव यो द्विद्विदिवाकरेन्दुव्याजेन धत्ते चतुर प्रदीपान् ॥ ३५ ॥ अवाप्य सर्पाधिपमौलिमैत्री छत्रद्युति तन्वति यत्र वृत्ते । धत्ते समुत्तेजितशातकुम्भकुम्भप्रभा काचन काञ्चनाद्रि. ॥ २६ ॥ सम्यक्त्वपाथेयमवाप्यते चेदृजुस्तदम्मादपवर्गमार्ग । इतीव लोके निगदत्युदस्तशैलेन्द्रहम्नाङ्गुलिसज्ञया य ॥ ३७ ॥ पातु बहिर्मारुतमङ्कसुप्तलक्ष्मीलसत्कुङ्कुमपङ्कपीत. । यदन्तरुद्भिद्य महीमहीनामभ्युत्थितो नाथ इवास्ति मेरु ॥ ३८ ॥ चकास्ति पर्यन्तपतत्पतगे यत्राम्बर दीप इवोपरिष्टात् । कयापि शृङ्गाग्रघनाञ्जनाना जिघृक्षया पात्रमिव प्रदत्तम् ॥ ३९ ।। द्यावापृथिव्यो पृथुरन्तरे य कृतस्थिति स्थूलरथाङ्गकान्त्यो । युगानुकारिध्रुवमण्डलश्रीरूर्ध्वों रथस्याक्ष इवावभाति ॥ ४० ॥ १ चन्द्रस्य च २ मरुना देवाना द्वीपवती नदी (गङ्गा) ३ यमुना मुनासगमरूपे तीर्थविशेषे ५ जैनमते सूर्यचन्द्रा नक्षत्राणि च द्विगुणानि सन्ति 'द्वा हो रवीन्दू भगणौ च तद्वदेकान्तरौ ताबुदय व्रजेताम् । यदब्रुवन्नेवमनम्बराद्या ब्रवी. म्यतस्तान्प्रति युक्तियुक्तम् ॥' इति सिद्धान्तशिरोमणी गोलाध्याये श्रीभास्कराचार्य ४ गङ्गाय-