पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१ सर्ग] धर्मशर्माभ्युदयम् । तद्दक्षिणं भारतमस्ति तस्य क्षेत्रं जिनेन्द्रागमवारिसेकात् । स्वर्गादिसंपत्फलशालि यत्र निप्पद्यते पुण्यविशेषसस्यम् ॥ ४१ ॥ यत्सिन्धुगङ्गान्तरवर्तिनोञ्चै शैलेन भिन्न विजयार्धनामा । भारेण लक्ष्म्या इव दुर्वहेन बभूव षट्खण्डमखण्डशोभम् ॥ ४२ ॥ तत्रार्यखण्ड त्रिदिवात्कथंचिच्च्युतं निरालम्बतयेव खण्डम् । ललामवन्मण्डयति स्वकान्त्या देशो महानुत्तरकोशलाख्यः ॥ १३ ॥ अनेकपद्माप्सरस. समन्ताद्यस्मिन्नसंख्यातहिरण्यगर्भा। अनन्तपीताम्बरधामरम्या ग्रामा जयन्ति त्रिदिवप्रदेशान् ॥४४॥ यन्त्रप्रणालीचषकैरजस्रमापीय पुण्ड्रेक्षुरसासवौघम् । मन्दानिलान्दोलितशालिपूर्णा विधूर्णते यत्र मदादिवोवीं ॥ ४५ ॥ विस्तार्य तारा रभसान्निशि द्यौ पुन पुनर्यद्दिवसे प्रमार्ष्टि । उत्पुण्डरीकै किल यत्सरोमि स्व लब्धसाम्य तदमन्यमाना ॥ ४६॥ उत्पालिकाभ्रूस्तिमितैस्तडागचक्षु सहस्ररिव विस्मयेन । यद्वैभव भूरपि वीक्ष्य धत्ते रोमाञ्चमुद्यत्कलमच्छलेन ॥ ४७ !! जनै प्रतिग्रामसमीपमुच्चै कृता वृषाढ्यैर्वरधान्यकूटा । यत्रोदयास्ताचलमध्यगस्य विश्रामशैला इव भान्ति भानोः ॥ १८ ॥ नीरान्तरात्तप्रतिमावतारास्तरङ्गिणीना तरवस्तटेषु । विभान्ति यत्रोर्ध्वगतार्कतापात्कृतप्रयत्ना इव मज्जनाय ॥ ४९ ॥ सम्यस्थलीपालकबालिकानामुल्लोलगीतश्रुतिनिश्चलाङ्गम् । यत्रैणयूथ पथि पान्थसार्था. सल्लेप्यलीलामयमामनन्ति ॥ ५० ॥ आस्कन्धमृज्वी तदनल्पपत्रप्रसूनशाखावलया द्रुमाली । मयूरपत्रग्रथितातपत्र श्रीर्यस्य देशाधिपतित्वमाह ॥ ११ ॥ १ अनेकानि पद्मयुक्तानि जलतडागानि येषु वर्गे च पद्मा लक्ष्मी , अप्सरसो रम्भाद्या २ असख्यात हिरण्य सुवर्ण गर्भे येषाम् हिरण्यगर्भश्व ब्रह्मा ३ पीतम- म्बर यस्तादृशैर्धामभी रम्या असत्यैर भ्रकपनासादै शोभमाना इत्यर्थ . खग च पीता- म्बरस्य विष्णोर्धाम ४ तडागस्य समन्ताज्जलबन्धनार्थ निर्मितो मृत्कूट . ५. वृषो धर्मस्तयुक्ता पुरुषा मार्गमध्ये पान्थविश्रमार्थ स्थलानि कुर्वन्ति २