पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/१४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१३१ काव्यमाला।

सारसेनारसे नागा, समरे समरेखया । न न दाननदाश्चरुवाजिनो वाजिनोद्धता. ॥ १४ ॥ उद्दण्ड यत्र यत्रासीत्पुण्डरीकं रणाम्बुधौ । निपेतुस्तव योधाना तत्र तत्र शिलीमुखाः ॥ १५ ॥ के न वानवाणैस्ते सेनया सेनया हता । मानवा माननाधान्धा सत्वरा सत्वराशय. ।। ६६ ॥ बाणैर्बलमरातीना सदापिहितसौरभैः । अपूरि सुरमुक्तैश्च त्वङ्काल कुसुमोत्करै ॥ ६७ ॥ मूर्धान दुधुवुस्तत्र कङ्कपत्रक्षता भटा । प्रमोरासमाप्तौ वा प्राणाना रो मुक्रमम् ॥६८॥ (अतालव्य ) त्रुट्यविकण्टपीटास्थिटात्कारभरभैरवे । पेतुर्भयान्वितास्तत्र पत्रिणो न पतत्रिण ॥ १९ ॥ शरघाताद्गीनरसितैरुत्पलायितम् । रक्ताच्चौ तत्करैश्छिन्नैरसितैरुत्पलायितम् ॥ ७० ॥ वेतालास्ते तृषोत्तालाः पश्यन्त शरलाघवम् । पाणिपात्रस्थमप्यत्र कीलालं न पपुयुधि ॥ ७१ ॥ त्वलैर्वेिषमारातिमारातिस्फुटविक्रमै । अखग व्योम कुर्वाणै. कुर्वाणैस्तस्तरे तदा ।। ७२ ॥ ससारसारलक्ष्म्येव चैदा स्वीकृतस्य ते । ईमेया वर्धितोत्साहा तत्र शत्रुपरम्परा ।। ७३ ।। पराजिताशु भवतः सेनया यतमानया । पराजिता शुभवतसेनया यतमानया ॥ ७४ ॥ (युग्मम्)१ रसो राग , शब्दो वा २ छत्र, सिताम्भोज च. नक्शब्दै ५ भाच्छादितसूर्यकान्तिभिर्वाणे , प्रकटीकृतसौरभ्यै कुसुमोत्करश्च ६ भया प्रभया, (पक्षे) भयेन ७ युद्धात्पलायिता गजा इत्यर्थ ८. उत्पलचदाचरितम् ९ विषमा ये अरातयस्तेषा मारो मारणम् १० कु पृथ्वी ११ परैरजिता आशु १२ यल कुर्वाणया १३ स्वामिसमेतया १४ विस्तृताहकारया. ३ बाणा, भ्रमराश्च