पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/१४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१९ सर्गः धर्मशर्माभ्युदयम् ।

सदृशावत्यनीकेऽत्र त्वत्प्रतापप्रदीपके । वधायैव निपेतुस्ते पतंगा इव शत्रवः ।। ५३ ।। गगोरगगुरूपाङ्गगौरगोगुरुरुपगु । रागागारिंगरैरज्ञैरग्रेऽङ्ग गुरुगीरगात् ॥ १४ ॥ (द्वयक्षर) अङ्गमुत्तुगमातङ्गमायान्तं प्रत्यपद्यत । वात्येव वारिदानीकं सा सुषेणस्य वाहिनी ॥ ५५ ॥ अतस्तमानसे सेना सैदाना सारवा रणे । अतस्तमानसेसेना सदानासारवारणे ॥ १६ ॥ (समुद्गक) कुम्भभूरिव निर्मग्रसपक्षानेकभूधरम् । उचुलुम्पाचकारोच्चै स क्षणादगवारिधिम् ॥ १७ ॥ निस्त्रिशदारितारातिहृदयाचलनिर्गता। न करिम्कन्धवन्नामृडदी दीनैरतीर्यत ॥ ५८ ।। (निरौष्ठ्य.) खेहपूर इब क्षणे तत्रोद्रेक महीभुज । अस्त यियासवोऽन्येऽपि प्रदीपा इव भेजिरे ॥ १९ ॥ हेमवर्माणि सोऽद्राक्षीद्भाविना भानिनासिना । द्विबलान्यासकेनेव निचितानि चिताग्निना ॥ ६ ॥ तद्धनोत्क्षिप्तदुरितरवारिमहोर्मय । अरिक्ष्माधरवाहिन्यो रणक्षोणी प्रपेदिर ॥ ११ ॥ समुत्साहं समुत्साहकारमाकारमादधत् । ससारार मराारारम्भवतो भवतो बलम् ।। ६२ ॥ कोदण्डदण्डनिर्मुक्तकाण्डच्छन्ने विहायसि । चण्डाशुश्चण्डभीत्येव संवत्रे करसचयम् ॥ ६३ ॥१ गहा च उरगगुरुश्च उग्राम च तद्वद्रौरा या गौर्वाणी तया गुरुहस्पति उग्रा गावो बाणा मयूखा वा यस्य स राग एवागार येषा तेधा गरेविषप्रायै गुरुगीमहा- नाद २ सत् शोभन अनोत बल यस्था सा सदाना , अतस्तमानान् अक्षीणाहकारान श्यति तस्मिन् सेना स्वामियुक्ता सदानासारा वारणा यस्मिन् ३ त एव घना ४ वारि जलम् , (पक्षे) तरवारि खड्न