पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/१४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१९ सर्गः धर्मशर्माभ्युदयम् ।

ततो भमे चलेऽन्यस्मिन्पुलकस्फारसैनिकः । एकहीं सहोत्तस्थे मालवेन्द्रेण कुन्तल ॥ ७ ॥ सुषेणस्तङ्कलद्वयूह सन्नाहवपुष तत.। हर्षेण वीक्ष्य सौवर्णसंनाहवपुष ततः ॥ ७६ ॥ चतुरङ्गबले तत्र परिसर्पति शात्रवे । सैन्यमाश्वासयामास व्याकुलं ख चम्पतिः ॥ ७७ ॥ स वाजिसिन्धुरग्रामान्सभ्रमादभिवाचित । जवादसि स्फुरद्धामा बिम्रन्नादमवात्तत ||७८ ॥ (गोमूत्रिका) सगज सरथ साश्व सपदाति समन्ततः । क्रामन्नभिमुख क्रोधात्तीव्रतेजाः शितायुधः ॥ ७९ ॥ (युग्मम्) सैमारेभे समारेभे समारे भे रणे रिपुः । स दानेन सदानेन सदानेन व्यपोदितुम् ॥ ८ ॥ अम्भोधिरिव कल्पान्ते खड्ग कल्लोलभीषण । स्खलितो न स भूपालैस्तत्र वेलाचलैरिव ॥ ८१ ॥ कैङ्कः कि कोककेकाकी कि काक, केकिकोऽककम् । कोक कुकैकक. कैक क केकाकाकुकाङ्ककम् ॥ ८२ ॥ (एकाक्षरः) अनेकधातुरगाढ्यान्कुञ्जराजिदुरासदान् । रिपुशैलानसिमिन्दजिष्णोर्चज्रमिवावभौ ॥ ८३ ॥ जघान करवालीयघातेनारेबल बली । न नाप्ता ते निरालम्बा करे तेनावनिर्वर ॥८४ || (अर्धभ्रम )१ सब-आहव-पुष २ स-मार इभे, मम आरेभे, आरेभ शब्द समारेभे समा- ब्ध दानेन खण्डनेन सदानेन सदलेन व्यपोहि तुमुपक्रान्तुम् ३ को बक को- ककेकाकी चक्रवाकहसगामी काको स्वास केकिक मयूरवत्क आत्मा खरूप यस्य स कुकैकक स्वर्गपृथ्वीजलेध्वद्वितीय गुरुत्वात् कुटिल जगाम केकाका. कुको मयूर स चित्र यस्य स केकाकाकुकाङ्क, तस्येव क शरीर यस्य तम् कधा तुरग, (पक्षे) अनेक-धातु-रग ५ कुअर-आजि, (पक्षे) कुञ्ज-राजि ४. अने.