पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सभा (१) नमः सभाभ्यः । सभादिभ्यो रुद्रदृष्टिः कर्त- व्येति तात्पर्यार्थः । शुउ. . (२) सभारूपेभ्यो रुद्रेभ्यो नमः । सभायाः पतिभ्यो नमः ।

  • शुभ.

गणा: व्राताच नमो गणेभ्यो गणपतिभ्यश्च वो नमः । नमो व्रातेभ्यो व्रातपतिभ्यश्च वो नमः । (१) गण: समूहः । व्रातमर्हन्ति ते व्राताः गण- विशेषाः | शुउ. (२) देवानुचरा भूतविशेषा गणास्तेभ्यो नमः । गणानां पालका गणपतयस्तेभ्यो नमः । बाता नानाजाती- यानां संघास्तेभ्यो नमः । व्रातपालकाः व्रातपतयस्तेभ्यो वो नमः । Xशुम. वाादप्रातवादिनौ येथा वा आयतां प्रतीक्षते । यथा लोके पृच्छन्तं वादिनं प्रत्याभिमुख्येन नियतां वाचं वक्तुं प्रतिवादी सावधान: प्रतीक्षते । तैसा प्राविवाकः यास्त आतस्थुरात्मानं या आविविशुः परुः परुः । तास्ते यक्ष्मं विवाधन्तामुग्रो मध्यमशीरिव ॥ तत्र दृष्टान्तः - मध्यमशीरिव, मध्यमेन स्वकीयपरकीय- पक्षपातरहितेन शास्त्रीय मार्गेण शेते वर्तत इति मध्यमशीः, तादृशो राजा दुष्टान् प्रत्युग्रो भूत्वा यथा विनाशयति तैसा. नद्वत् । सभा यद्ग्रामे यदरण्ये यत्सभायां यदिन्द्रिये । यच्छूद्रे यदर्य एनचकृमा वयम् । यदेकस्याधिधर्मणि तस्यावयजनमसि स्वाहा || यद्ग्रामे यदरण्ये यत्सभायां यदिन्द्रिये । यदेनश्चकृमा वयं यदप्सश्रकृमा वयम् । यदेकस्यापि धर्मण्येतत्तदवयजामहे स्वाहा ||

  • शुसा. शुभवत् ।

x तैसा. शुसा. शुभवत् । (१) तसं. ४/५/४; कासं. १७११३; कसं. २७१३; मैसं. २१९१५; शुमा. १६/२५; शुका. १७१३. (२) तैसं. ३२१९. (३) तसं.४/२१६. (४) तैसं. ११८१३. (५) कसं. १९१४. २१ 'निरिन्द्रिया स्त्री पुमानिन्द्रियवाँस्तस्मात्पुमाँसः सभां यन्ति न स्त्रियः | येद्ग्रामे यदरण्ये यत्सभायाँ यदिन्द्रिये । यदेनश्चकृमा वयँ यदप्सश्चकृमा वयम् । तदेकस्यापि चेतसि तदेकस्यापि धर्मणि | तस्य सर्वस्याँह सोऽवयजनमसि || व्यवहारसभा धर्माय सभाचरम् । शुभ. (१) सभायां चरतीति तम् । (२) धर्माभिमानिने सभायां नित्यं चरन्तं धर्मस्य तैनासा. प्रवक्तारम् । प्राविवाकः मर्यादायै प्रश्नविवाकम् । ( १ ) कृतान् प्रभान्यो विविनक्ति ब्रूते, स प्रश्न- विवाकः, तम् । शुम. (२) मर्यादायै शास्त्रार्थव्यवस्थाभिमानिन्यै, प्रश्नवि- वाकं परकीयप्रश्नं सम्यग्विविच्योत्तरस्य वक्तारम् । तैब्रासा. । व्यवहारसभा यंद्ग्रामे यदरण्ये यत्सभायां यदिन्द्रिये । यच्छूद्रे यदर्ये यदेनश्चकृमा वयम् । यदेकस्याधिधर्मणि तस्यावयजनमसि || सभाया पक्षपातादि शुभ. वादिप्रतिवादिनौ ६ नेच्छत्रुः प्राशं जयाति सहमानाभिभूरसि । प्राशं प्रतिप्राशो जह्यरसान् कृण्वोषधे || सुपर्णस्त्वान्वविन्दत् सूकरस्त्वाखनन्नसा । प्राशं प्रतिप्राशो जह्यरसान् कृण्वोपवे || इन्द्रो ह चक्रे त्वा बाहावसुरेभ्यस्तरीतवे । प्राशं प्रतिप्राशो जह्यरसान् कृण्वोषधे || पाठामिन्द्रो व्याश्नादसुरेभ्यस्तरीतवे । प्राशं प्रतिप्राशो जह्यरसान् कृण्वोषधे || तयाहं शत्रून् साक्ष इन्द्रः सालावृकाँ इव । प्राशं प्रतिप्राशो जह्यरसान् कृण्वोषधे || (१) मैसं.४/७/४ . (२) मैसं.१११०१२. (३) शुमा. ३०/६; तैवा. ३।४।२. (४) शुमा. ३०।१०; तैब्रा. ३।४।६. (५) शुमा. २०११७. (६) असं.२।२७१-७.