पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारस्वरूपम् पमा २० प्रवर्तकौ तस्माद् द्विद्वारत्वम् ।

  1. भूतच्छलानुसारित्वाद् द्विगतिः स उदाहृतः ।

भूतं. तत्त्वार्थसंयुक्तं प्रमादाभिहितं छलम् ॥

  1. तत्र शिष्टं छलं राजा मर्षयेद्धर्मसाधनः ।

भूतमेव प्रपद्येत धर्ममूला यतः श्रियः ॥ बृहस्पतिः व्यवहारपादाः भाषापादोत्तरपादौ क्रियापादस्तथैव च । प्रत्याकलितपादश्च व्यवहारश्चतुष्पदः ॥ पूर्वपक्षः स्मृतः पादो द्वितीयश्चोत्तरः स्मृतः । क्रियापादस्तृतीयस्तु चतुर्थो निर्णयः स्मृतः ॥ (१) अत्र च निर्णयफलको न्यायपरामर्शः निर्णय- शब्देन लक्ष्यते । अप. २।८ पमा. १६ (२) योऽयं निर्णयाख्यश्चतुर्थः पादोऽभिहितः, स धर्मादिभिश्चतुर्भिर्निष्पद्यते । मिथ्योक्तौ च चतुष्पात्स्यात् प्रत्यवस्कन्दने तथा । प्राङ्न्याये च स विज्ञेयो द्विपात्संप्रतिपत्तिषु ।। (१) सम्यग्रूपभाषोत्तरे सति इति बोद्धव्यम् । यत्र तु भाषैव उत्तरानर्हा, तत्रार्थिवादो निर्णयश्चेति पादद्वयम् । यत्र उत्तरस्य आभासत्वं तत्र पादत्रयं बोद्धव्यम् । ननु सत्योत्तरे भापोत्तरे निर्णयश्चेति पादत्रयमेव । नैतत् ।

  • व्याख्यासंग्रहः स्थलादिनिर्देशश्च दर्शनविधौ द्रष्टव्यः ।

(१) व्यचि. ११; व्यप्र. ४४. (२) व्यमा २८४ स्तृतीयस्तु (रतथा चाइन्य:); अप. २१८ श्वोत्तरः स्मृतः (स्तूत्तरस्तथा) स्तृतीयस्तु (स्तथा वाच्यः) स्मृतः (तथा ) ; व्यक. १८ रः स्मृतः (रस्तथा ) शेषं व्यमावत् ; पमा. १६; व्यचि.७ स्मृतः ( त्वाद्य) रः स्मृतः ( रो मतः) शेषं व्यमावत् ; नृप्र. २; व्यत. २०३ द्वितीय (द्विपाद) शेषं व्यमावत्; व्यसो १३ व्यकवत् ; व्यप्र.४५ र स्मृतः ( रस्तथा ) स्मृतः (तथा) ; व्यड. ३२ व्यप्रवत् ; समु. ४ रः स्मृतः (रस्तथा); विव्य. ३ व्यमावत्. (३) व्यमा. २८४; अप. २।७ क्तौ च (त्तरे) त्स्यात् (स ) प्राङ्न्याये च स ( व्यवहारस्तु); व्यक. १८च (तु) ये च स ( यः स तु); स्मुसा. ९३ थ्योक्तौ (थ्यायां ) पात्स्यात् (ध्याद:) स वि (परि) द्विपात् (द्विधा); व्यचि.७ च चतुपात्स्यात् (स चतुष्पाद:) : १८ पूर्वार्ध स्मृसावत् ; व्यनि. क्तौ च (क्तौ तु); व्यत. २०३; चन्द्र. ११६ पूर्वार्ध स्मृसावत् ; व्यसौ. १३-१४ ध्य. का. ३ १७ उत्तरवादिना भाषार्थस्याङ्गीकृतत्वात् निर्णतस्याभावात् स्वोक्तेनेतरस्य पराजितत्वात् ।

  • व्यमा. २८४

(२) भाषा, उत्तरं, प्रमाणं, निर्णयः इति व्यवहारस्य चत्वारः पादाः । संप्रतिपत्तौ तु भाषोत्तरात्मकौ द्वावेच पादौ । अप. २।७ (३) संप्रतिपत्तिव्यवहारो न चतुष्पादः, भाषोत्तर मात्रेण व्यवहारपर्यवसानात् । स्मृसा. ९३ (४) यद्यपि संप्रतिपत्तावपि निर्णयोऽस्ति तथापि उत्तरवादिनैव भाषार्थस्याङ्गीकृतत्वेन क्रियासाध्यो न भवति इति द्विपादतोक्ता । + व्यत. २०३ व्यवहारपदानि कुंसीद निधिदेयाद्यं संभूयोत्थानमेव च । भृत्यदानमशुश्रूपा भूवादोऽस्वामिविक्रयः ।। क्रयविक्रयानुशयः समयातिक्रमस्तथा । स्त्रीपुंसयोगः स्तेयं च दायभागोऽध्देवनम् ।। एैतान्यर्थसमुत्थानि पदानि तु चतुर्दश । पुनरेव प्रभिन्नानि क्रियाभेदादनेकधा || पारुष्ये द्वे साहसं च परस्त्रीसंग्रहस्तथा । हिंसोद्भवपदान्येवं चत्वार्याह बृहस्पतिः ।। हीनमध्योत्तमत्वेन प्रभिन्नानि पृथक्पृथक् । विशेष एषां निर्दिष्टश्चतुर्णामप्यनुक्रमात् || पदान्यष्टादशैतानि धर्मशास्त्रोदितानि तु । मूलं सर्वविवादानां ये विदुस्ते परीक्षकाः ।

  • व्यचि. व्यमावत् | +वीमि व्यतवत् ।

व्यनिवत् ; वीमि. २१८ च चतुष्पात्स्यात् (स चतुष्पाद:); व्यप्र ४४ मिथ्योक्तौ च चतुष्पात्स्यात् (मिथ्यायां चतुरः पादाः) विज्ञे (तु ज्ञे) ; व्यउ. ३२ व्यप्रवत् ; व्यम. ९ अपवत्; विव्य. ३ मिथ्योक्तौ च (लेख्योक्तौ तु). (१) स्मृच. ९ निधि (निध्य ) द्यं (च); पमा २१ ; प्रका. २ निधि (निध्य); समु.४ प्रकावत् . (२) स्मृच. ९; पमा. २१; प्रका.२; समु. ४. (३) स्मृच.९; पमा. २१ तान्यर्थ (वं सम्यक ) त्यानि (त्थानं ) तु (च) दाद ( दूर ) ; प्रका. २; समु. ४. (४) स्मृच. ९ द्वे साहसं च (तु वधश्चैव) (हिंसोद्भवानि चत्वारि | पदान्याह बृहस्पति:); पमा २१; प्रका. २ स्मृचवत् ; समु. ५ स्मृचवत्. (५) प्रका.५; समु. ५. (६) स्मृच. ९; पमा. २१; व्यप्र. २२३; प्रका. २१ समु. ५.