पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारस्वरूपम् यथा ऋणादानादौ देयमदेयमित्यादि । क्रियाभेदात् मनु- प्याणां चेष्टाप्रत्ययभेदात् शतशाखो बहुशाख उच्यते । नाभा. १।२० ऋणादाने पञ्चविंशतिः षडौपनिधिके स्मृताः । संभूयोत्थे त्रयो भेदाश्चतुर्दत्ताप्रदानिके ।। नवभेदा अशुश्रूषा वेतनं स्याञ्चतुर्विधम् । अस्वामिविक्रये तु द्वौ विक्रीयादानमेकधा || क्रीत्वा मुक्तं चतुर्भेदं समयाकार्यमेकधा । क्षेत्रवादो द्वादशधा स्त्रीपुंसोर्भेदविंशतिः ।। दायभागे तु एकोना भेदा द्वादश साहसे । बाग्दण्डपारुष्ययोस्तु द्वयोर्भेदास्त्रयः स्मृताः ॥ द्य॒ताह्वयं चैकभेदं षड्भेदं तु प्रकीर्णकम् । एवमेषां प्रभेदानां द्वात्रिंशच्छतमेव वै ॥

  • इदानीमियमेव भेदसंख्या प्रत्येकनामोद्दिष्टव्यवहार

पदशाखाभेदैः सविस्तराऽभिलिख्यते । तत्र ऋणादाने देया देयादिभेदाः कृताः । ऋणभेदः, धनभेदः, आपद्ब्राह्मण- वृत्तिः, प्रमाणभेदः, कुसीदवार्धुपिक भेदौ, प्रतिभूभेदः, आधिभेदः, लेख्यभेदः, असाक्षिभेदः, पूर्वोत्तरसाक्षिनियमः, पड्विवादपदकसाक्षिनिन्दा, साक्षिप्रत्युद्धारः, कूटसाक्षि कम्, साक्ष्यधिश्रावणा, साक्षिबलावलम्, लेख्यसाध्यभाव विधिः, घटविधिः, अग्निविधिः, उदक विधिः, विपविधिः, कोशविधिः, इति पञ्चविंशतिभेदमृणादानं भवेत् । 3 तथा औपनिधिके–न्यासः, औपनिधिकम्, याचित- कम्, अन्वाहितकम्, शिल्पिहस्तगतम्, पोगण्डधन मिति भेदाः पट् । संभूयसमुत्थाने - सामायिकम् ऋत्वग्या ज्यम्, शौल्किकम् चेति भेदत्रयम् । दत्ताप्रदानिके देयम देयं दत्तमदत्तं चेति भेदचतुष्टयम् । अशुश्रूषाभ्युपगमे- शुश्रूषाभेदः, अशुभकर्मभेदः, शिष्यवृत्तम्, अन्तेवासि वृत्तम्, अधिक कर्मकृद्द्वृत्तम्, स्वामिप्रसादाद्दास्यविमोक्ष चेति भेदा नव । वेतनस्यानपाकर्मणि-भृतकवेतनम्, गोपालादिकम्, पण्यस्त्रीशुल्कविधानम्, भाटकविकल्प- श्चति भेदचतुष्टयम् । अस्वामिविक्रये- अस्वामिविक्रयो निधिलाभश्चेति

  • संख्यावाचकपदानि संख्येयविषये विसंवादीनि ।

(१) नास्मृ. ११२१-२५; अभा. ८. एतत् लोकषञ्चकं अशुद्धिबहुलं वृत्तबुष्टं च. १५ भेदद्वयम् । विक्रीयासंप्रदानम्-एक भेदम् । क्रीत्वानुशये- कालभेदः, परिभुक्तवासोनियमः, धातुक्षयभेदः, तान्तव- संस्कारश्चेति भेदचतुष्टयम् । समयस्यानपाकर्म - एकभेदम् । तथा क्षेत्रजे- क्षेत्रवादः, गृहवादः, उद्यानवादः, निपान- वादः, आयतनवादः, ग्रामवादः, चतुष्पथादिभूषणप्रति- षेधः, सेतुविधानम्, खिलविषयः, सस्यरक्षा, सस्यवृद्धि हेतुविधानम् । (स्त्रीपुंसयोः संबन्धे ) – पुंस्त्वपरीक्षा, कन्यादाननियमः, ऋत्विग्व्यतिक्रमदोपः, कन्यादानकालः, कन्यावरयोर- दुष्टदूषणापराधः, विवाहविधिः, स्वैरिण्यादिविधानम्, अपत्यताविवेकः, संग्रहणविधानम्, स्त्रीव्यतिक्रमदण्डः, गुरुतल्पलक्षणम्, पश्वादिगमनदोषः, पत्न्यभावेऽपत्य- विधिः, जारजातविधानम्, नियुक्ताऽनियुक्तापरगमन- विधिः, दुष्टस्त्रीपुरुषविधानम्, प्रोपितभर्तृकानिर्णयः, संकेतलक्षणं चेत्येवं विंशतिभेदाः । दायभागे-–रिक्थभागविवेकः, तद्भागनिरूपणा, अविभाज्यनियमः, स्त्रीधननिरूपणा स्त्रिया अभावे स्त्रीधननिरूपणा, भ्रातृद्रव्यविधिः, मातापितृपुत्रविभागः, अज्ञातपितृपुत्रिकादिविधिः, अनियुक्तपितृविधानम्, दीर्घ तीव्रामयादिपुत्रांशविधिः, संसृष्टिपुत्रविभागः, प्रेतादि भ्रातृद्रव्यलब्धविधिः, कुटुम्बार्थे युक्तायासादिविधिः, विभागसंदेहनिर्णयः, पुत्रसंख्यानियमश्चेति भेदानामे कोनविंशतिः । साहसे---साहसलक्षणम्, साहसदण्डविधानम्, आधिच्छलस्तेयम्, क्षुद्रद्रव्यमध्यमोत्तमविधानम्, द्विविधं तस्करलक्षणम् तस्करस्य व्यवकर्पणम्, भक्तावकाश दानादि, चौरविधिः, साहसस्तेयदण्डः, पदेन चौरान्वेषण विधिः, चोराभावे चौरादिद्रव्यापनयनं चेति द्वादश भेदाः । वाक्यारुपये तद्भेदः, दण्डपारुण्ये तद्भेदः, उभयो र्दण्डलक्षणं चेति भेदत्रयम् । द्यूतसमाह्वयम् - एक भेदम् । प्रकीर्ण के–राज्ञा स्वयं वर्णाश्रमपालनम्, राजोपवर्णनम्, राजब्राह्मणवृत्तिः, स्वव्यदाने राज्ञोऽभ्यनुज्ञा, ब्राह्मणकर्म वृत्तिनिरूपणा, अष्टमङ्गलक विधानमितिपड्भेदाः । एव मेतेप्वष्टादशप्रधानध्यवहारपदेष्वन्तर्गतष्यवहारपदभेदा: द्वात्रिंशदधिकशतम् । अभा.८-१०