पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

देवावतीर्य सत्यासत्ययोर्विभक्तिं परिस्फुटीकरोति । (१) अथ अष्टादशपदमुच्यते तस्य सूत्रं ऋणादान- मित्यादि । अभा. ७-८ अभा. ८ (२) गणकस्य विवादविषयीभूतधनसंख्याने लेख (२) न च वाच्यं निक्षेपादिपदान्तरस्मरणादष्टादश कस्य भाषोल्लेखने, अग्न्यादीनां च शपथेऽस्त्युपयोग इति ! पद इत्येतद्विरुद्धमिति । यत आह स एव -- 'एषामेव व्यवहाराङ्गता । अप. २११ | प्रभेदोऽन्यः शतमष्टोत्तरं स्मृतम् । क्रियाभेदान्मनुष्याणां (३) अष्टाङ्गेषु सपुरुषो राजेत्येतदेकमङ्गम् । अतो | शतशाखो निगद्यते' इति ॥ नास्ति नवत्वसंख्याप्रसक्तिः । पमा २० (४) राजा, सह पुरुषैः सपुरुषः, अङ्गम् । तदधी- नत्वात् पुरुषानयनधारणादिषु व्याप्रियन्ते पुरुषाः । सभ्याः युक्तिविचारशीलिनः । शास्त्रं, अनुमानगम्येऽर्थे कर्तव्यताप्रतिपादनेन । गणक: संख्याविषये । लेखकः पूर्व- पक्षोत्तरपक्षाक्षरविन्यासे । हिरण्याग्न्युदकानि समयादौ । स्मृच. २ (३) ऋणादानादिदायविभागान्तानां देयनिबन्धन. त्वेन प्रतिपादनं, साहमादिपञ्चकस्य दण्डनिबन्धनत्वमिति प्रकरणभेदं सूचयितुं ‘दायभागोऽथ साहसम्' । इत्यथ- शब्दः प्रयुक्तः । सवि. ५३ एवमष्टाङ्गः । नाभा. १९१५ व्यवहारकाण्डम् व्यवहारपदानि ऋणादानं ह्युपनिधिः संभूयोत्थानमेव च । दत्तस्य पुनरादानमशुश्रूषाऽभ्युपेत्य च ॥ वेतनस्यानपाकर्म तथैवास्वामिविक्रयः । विक्रीयाऽसंप्रदानं च क्रीत्वाऽनुशय एव च ॥ समयस्यानपाकर्म विवाद: क्षेत्रजस्तथा । स्त्रीपुंसयोश्च संबन्धो दायभागोऽथ साहसम् ॥ वाक्पारुष्यं तथैवोक्तं दण्डपारुष्यमेव च । द्यूतं प्रकीर्णकं चैवेत्यष्टादशपदः स्मृतः ॥ (१) नालं. १११६; नास्मृ. १११६; अभा.८; व्यमा २७७ दानम (दानं) इभ्यु (मभ्यु); व्यक. १७; स्मृच.२; मा. १३-१४; नृप्र.३; सवि. ५२,४५१; व्यसौ. १२; व्यप्र ६; व्यउ. ४; प्रका. २; विव्य. २०. (२) नासं. १११७; नास्मृ. १११७; अभा.८ विक्री (विक्र; व्यमा. २७७ क्रीत्वा (क्रीता); व्यक. १७; स्मृच. २; पमा १४; नृप्र. ३; सवि. ५२,४५१; व्यसौ. १२; व्यप्र. ६ एव (मेव) : व्यउ. ४; प्रका. २; विव्य. २०. (३) नासं. १११८; नास्मृ. १११८ स्थान (स्य नान); अभा. ८; व्यमा २७७; व्यक. १७; स्मृच. २ श्च (स्तु); पमा १५; नृप्र.३; सवि. ५२,४५१; व्यसौ. १२; व्यप्र. ६; व्यउ.४; प्रका. २ स्मृचवत् ; विव्य. २०. (४) नासं. १९१९; नास्मृ. १११९; अभा. ८; व्यमा २७७; व्यक. १७ पदः (विधि:); स्मृच. २; पमा. १५; नृप्र. ३; सवि. ५२ थैवो (था प्रो) (घृतं समाहृयश्चैवमष्टादशपदानि च ): ४५१ अष्टादशपदावान्तरभेदाः ऐषामेव प्रभेदोऽन्यो द्वात्रिंशदधिकं शतम् । क्रियाभेदान्मनुष्याणां शतशाखो निगद्यते || (१) एवं चैपामष्टादशव्यवहारपदानां मध्ये यस्य यस्य पदस्य ये ये निरूपणीया व्यवहारभेदा मुनिना दृष्टा- स्तस्य तस्यैव ते ते संख्या पूर्वकाः संयोज्य संततप्रकरण- स्थिता एव द्वात्रिंशन्मात्रा (?) अपि सविस्तरमभिहिताः एप सकलशास्त्रार्थसंग्रहः । तेषां च यथाक्रमस्थितिभेद- सहितानामष्टादशव्यबहारपदानामनुलग्ना एवं निर्णया भविष्यन्ति । तेन व्यवहारभेदा अपि द्वात्रिंशदधिकशतप्र- माणाः शाखोपशाखावस्थिताः संक्षेपविस्तर संख्योपलक्षिता इहापि लिख्यन्ते । तत्र तावत्संक्षेपसंख्येयम् । अभा.८ (२) एपामृणादानादीनामवान्तरभेदविवक्षयाऽष्टोत्तरं शतं भवतीत्याह । अप. २।१ (३) एतेषामष्टादशपदानां मध्ये एकैकस्य पदस्याचा- न्तरक्रिया भेदादनन्तभेदभिन्नत्वं शतशाखत्वम् । पमा. २० (४) एपामेच प्रभेदो वक्ष्यमाणः शतमष्टोत्तरम् । थैवो (था प्रो) चतुर्थपादं विना; व्यसौ. १२; व्यप्र. ६ ; व्यउ. ४; प्रका. २; समु. ३ उत्त; विव्य. २०. पमा. (१) नासं. ११२ ० (एषामेव प्रभेदोऽन्यः शतमष्टोत्तरं स्मृतः); नास्मृ. १ १२०; अपु. २५३।३१ उत्त; अभा.८; मिता. २।५ (एषामेव प्रभेदोन्यः शतमष्टोत्तरं भवेत् ); अप. २११ (एषामेव प्रभेदोऽन्यः शतमष्टोत्तरं स्मृतम् ); स्मृच. २ अपवत् ; १५; व्यसौ. १२ अपवत् ; व्यप्र. ६ उत्त: २२३ अपवत् ; व्यउ. ४; विता. ३३ अपवत्, मरीचिमनुः; प्रका. २ अपवत् ; समु.४ अपवत् [अस्य स्मृचव्याख्यानं 'द्विपदे' इति काल्या. यनक्चने द्रष्टव्यम् ].