पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारस्वरूपम् चतुर्णामाश्रमाणां च रक्षणात्स चतुर्हितः ॥ (१) सामभेदोपप्रदानदण्डै चतुर्भिरपि साधनोपायै- र्यथावसरप्रयुक्तैः साध्यते, तेन चतुःसाधन उक्तः । एवं चायमस्खलितप्रवर्तमानी व्यवहारः परमसमृद्धया चतुर्गा मपि वर्णानामाश्रमाणां च रक्षणात् परिपालनात् चतुर्हितो भवतीति । अभा. ७ (२) विप्रतिपन्नाऽर्थिप्रत्यर्थिनोः सामानुपायसाध्य त्वात् इत्यभिप्राय: । आश्रमग्रहणं वर्णानामपि प्रदर्श नार्थम् । स्मृच. १२ अष्टाङ्गानि व्यवहारस्य (३) सामभेददानदण्डैश्चतुर्भिर्दापकारिणो दोप निवारणात् चतुःसाधनत्वम् । पमा १९ (४) इदानीं चतुःसाधनत्वं चतुर्हितत्वं चोच्यते । सामदानभेददण्डैः साध्यत इति चतुःसाधनः । साम- साधनः ‘सत्यं ब्रूहि, विद्वत्कुलजोऽसि, शुभास्ते लोका राजा सत्पुरुषः सभ्याः शास्त्रं गणकलेखकौ । हिरण्यमग्निरुदकमष्टाङ्गः समुदाहृतः ॥ (१) तत्र राजा सत्पुरुषः दुष्टावकोटनार्थम् । तस्या भविष्यन्ति' इति । दानेन किञ्चिद् दत्त्वैकदेशमोक्षेण नवसरे राजकीयचक्षुर्भूतो राजनियुक्तः प्राविंवाकः । अभयदानेन वा । भेदेन तर्जनादिना । दण्डेन ताडन धनादानादिना | नाभा. १९१२ पुरुषः स उभयात्मकः सत्यच राजपुरुपश्च । तथा सभ्या उपरि वक्ष्यमाणलक्षणाः । तथा शास्त्रं मनुनारद- विश्वरूपात्मकं सत्यासनं (सच्छासनं ) शतभेदव्यवहार- दण्डनियमसंदेहविच्छेदकारकम् । तथा गणकः वणिक् । तथा लेखकः स्थानप्रतिवद्धः भापोत्तरक्रियाजयपत्रादि लेखनोपयोगी । हिरण्यमग्निरुदकमिनि एतान्यपि त्रीणि प्रत्यक्षदेवतास्वरूपाणि एतान्यष्टावण्यङ्गानि यदा सभायां संनिहितानि भवन्ति, तदा दिव्यादिष्वपि धर्मः साक्षा व्यवहार संवन्धिजनाः कंर्तॄनथो साक्षिणश्च सभ्यान् राजानमेव च । व्याप्नोति पादशो यस्माच्चतुर्व्यापी ततः स्मृतः ।। (१) स च यदि सुदृष्टो भवति, ततश्चनुरोऽप्येतान् पादशो धर्मरूपेण व्याप्नोति । अथ कुदृष्टो भवति. ततस्तानेव पापरूपेण व्याप्नोति इति चतुर्व्यापीति ।

  • अभा. ७

(१) नामं. १११४ ति चोच्यते (प्रकीर्तितः); नास्ट १।१४; अपु. २५३।७-८ पक्ते (पङ्क्ते) पां (प) ति चोच्यत (प्रकीर्तितः); अभा.७ पक्ते (पङ्क्त); अप. २११ पक्के (पक्के) शेषं नामवत् ; व्यक. १७ न/संवत् ; स्मृच. १२ पत्ते (पत्त)ति चोच्यते (प्रकीयेते); पमा ११ देपां (देष ), , शेषं नासंवत्; नृप्र. ३; व्यसो १२ नासंवत् : व्यप्र. ५-६ पक्त (पङ्क्ते) देयां (देव) तिचोच्यते (प्रकीर्तितः); व्यउ. ३-४ पक्त (पङ्क्ते) शेषं मावत् ; प्रका. ३ पक्ते (पत्ते) शेषं पभावत् ; समु. ३ स्मृचवत् . ( २ ) नासं. १९११५ मत्पु (सपु) समु (म उ) :न/स्मृ. १११५; अपु. (१) नासं. १११३; नास्मृ. १११३; अपु. २५३।६-७ २५३१८-९ मत्यु (मधु); अभा. ७; अप. २११ सत्पु (स्वपु ) भ्या: कर्तृ...श्च (कर्तारं साक्षिणश्चैव); अभा. ७; अप. २११; व्यक. (भ्यः); व्यक.१७ नासंवत् ; स्मृच. १२ सत्पु (सपु); पमा. १७; स्मृच.१२ कर्तॄनथो (कर्तॄतथा ); पमा ११; नृप्र.३; १३ नासंवत् ; नृप्र. ३; व्यसौ. १२ अपवत् ; व्यप्र. ६ व्यसौ.१२; ब्यप्र.५ पाद (यादृ); ब्यउ. ३; प्रका. ३ कर्तॄनथो | रमृचवत् ; व्यउ.४ रमृचवत् ; प्रका.३ स्मृतवत् ; समु.३ साक्षिणश्च (कर्तॄश्च साक्षिणश्चैव); समु.३ स्मृचवत् . सत्यु (सपु) दाह (दीरि). (२) धर्माधर्मफलेन कर्तृप्रभृतीन् पादशो व्याप्नोति सम्यगसम्यग्दृष्टतया । Xअप. २११ व्यवहारफलानि धर्मस्यार्थस्य यशसो लोकपत्तेस्तथैव च । चतुर्णा करणादेषां चतुष्कारीति चोच्यते ॥ (१) लोकपक्तिर्जनानुरागः | शेषं प्रसिद्धम् । एतेषां चतुर्णामपि करणात् चतुष्कारीति उच्यते । अभा. ७ (२) धर्मादीनां चतुर्णा करणाच्चतुष्कारी | धर्मः सम्यग्दर्शनात् साध्वसाधूनां शिष्टपरिपालननिमित्तः । अर्थश्च पराजितदण्डादानात् । सभ्यकरणादलोभाच कीर्तिः । लोकपक्तिरनुरागः । अनुरागदपतमपि ददाति, परचक्रादिषु साहाय्यमपि करोति । नाभा. १।१४

  • नाभा अभावत् + स्मृच. अपवत् ।

स्मृच. १२ च (तु) त्स (च); पमा. ११त्स (च) शेषं व्यकवत् ; नृप्र. ३; व्यसौ १२ पमावत् ; व्यप्र. ५ पमावत; व्यउ. ३ पमावत् ; प्रका. ३ स्मृचवत् ; समु.३ स्मृचवत्.