पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२ वा स सोत्तरी + स्मृच. १० तर्हि, अत्र मुनिनारदान्तर्गतभावार्थोऽयमेव एप्वेवाक्षरेषु दभ्यधिकः पण उभाभ्यामुपेयते अन्यतरेण लक्ष्यते । यदेकं तावल्लभ्यद्रव्यं व्यवहारसंदेह एवं स्थितं | व्यवहारः । तिष्ठत्येव । द्वितीयं पुनरिदं, यदमर्पितो वादी प्रतिवादी वा एवंविधप्रभूतद्रव्यव्यवहारेऽपि शतद्वयमात्रं शतैक- मात्रं वाऽर्धशतमात्रमपि यावन्निजविभवानुसारेण द्रव्य- मुपन्यस्यति, स एवाऽभ्यधिकः पणो दरिद्रस्य, अतः पणाधिक्यमेतत् द्वितीयद्रव्योपन्यास एवं द्रष्टव्यम् । न पुनरनबस्थाप्रसंगो द्रव्याधिक्यविषय इति । तथाचोक मेवान्यैरपि च 'वादी वा प्रतिवादी वा यः समर्थः स्वतारणे । द्रव्यं वित्तानुसारेण करोति म पणः स्मृतः (५) 'अहं यदि पराजयेयं तदा शास्त्रप्रापिता- दण्डद्रव्यादधिकमेव द्रव्यं राज्ञे तुभ्यं च दास्यामि' इति पत्रं लिखित्वा यदभिभाषणं तदुत्तरं तेन सह वर्तत इति सोत्तरः । तद्रहितोऽनुत्तरः । Xपमा. ९ से व्यवहार संबन्धिविविधविभागा: चतुष्पाच्चतुःस्थानश्चतुःसाधन एव च । चतुर्हितश्चतुर्व्यापी चतुष्कारी च कीर्त्यते ॥ अत्र अनेन श्लोकद्वयेनाऽपि व्यवहारस्य संख्या- अभा.६ अष्टाङ्गोऽष्टादशपदः शतशाखस्तथैव च । त्रियोनिभियोगश्च द्विद्वारो द्विगतिस्तथा ॥ निर्णयपादाः इति ॥ अथवा किमन्येन अयमभ्यधिकः पणशब्द: पूर्वक: संज्ञासूत्रोपन्यास एव कृतः । सविस्तरार्थ- प्रशंसायामेव संवध्यते । यथा - समस्तयुक्तव्यवहाराणां प्रतिपत्तिविवरणं वक्ष्यमाणमुपरितन श्लोकैः शास्त्रकार मध्ये स एवाभ्यधिको व्यवहारः यत्र 'विलेखापूर्वकः पण एवं करिष्यति । इति यथोक्तं, सोऽपि पणो यदि विलेखापूर्वको भवति तदा सोत्तरी व्यवहार उच्यते । अन्यथा पुनरनुत्तर एव । अस्य निगमः । लेखा लेखनम् । विशेषेण लेखा विलेखा तत्पूर्वक पणः कर्तव्य इति । अत्रापि मुनि भावार्थोऽयम् । यदि विलेखा पूर्वकः लिखिताक्षर निबन्ध पूर्वः पणो भवति तदा सोत्तरो व्यवहारोऽसौ । यदि पुनर्वाङ्मात्र एवानिवद्धाक्षरो मुक्तवचनैर्जल्पित एव, न त्वक्षरैर्निवद्धस्तदा सपणः कृतोऽपि अकृतवद्रष्टव्यः । यतोऽनक्षरैर्निवद्धः पणो निर्णयकाले व्यभिचरत्येवेति

  1. धर्मश्च व्यवहार चरित्रं राजशासनम् ।

चतुष्पा व्यवहारोऽयमुत्तरः पूर्वबाधकः ।।

  1. तत्र सत्ये स्थितो धर्मो व्यवहारस्तु साक्षिषु ।

चरित्रं पुस्तकरणे राजाज्ञायां तु शासनम् || सामाधुपाया: । वर्णाश्रमहितकारी व्यवहारः । सौमाद्युपायसाध्यत्वाच्चतुःसाधन उच्यते । व्यवहारकाण्डम्

  • अभा. ४.५

(२) भाषादिविलेखात्पूर्व यत्र वादिनोऽन्योऽन्यं पणो भवति, योऽत्र जीयते स जेत्रे शतमधिकं ददाति, असौ सोत्तरव्यवहारः । विलेखापूर्वक इति पाठे तु, लिख्यते इति लेखः, शास्त्रविहितो दण्डः स विगतो यस्यामिच्छायां सा विलेखा इच्छा, तत्पूर्वस्ततोऽधिकः पण इच्छातः शास्त्रनिरपेक्ष इत्यर्थः । विलेख्यपूर्वक इति पाठे एषैव व्याख्या | विलेखात् पूर्वत इति भोजदेवेन लिखितम् । तत्र सोत्तरपणे विवादे जितः पणं दाप्यो दण्डनीयश्च । व्यमा. २८३-२८४

(३) भाषालेखात्पूर्वत्र विवादविप्रयाद्धनादधिकः पणो यत्रोपेयते स सोत्तरो व्यवहारः । अप. २।११ (४) प्रतिज्ञाविलेखनात्पूर्व यत्र व्यवहारे दण्डा-

  • नाभा अभागतं व्यमागतं च ।

+वीमि स्मृचवत् । x व्यप्र व्यउ पमावत् । ऋव्याख्यासंग्रहः स्थलादिनिर्देशश्च दर्शनविधौ द्रष्टव्यः । (१) नासं. १८ री च (रीति); नास्मृ. ११८; अपु.२५३ १-२ एव च (उच्यते); अभा.६; विश्व. २११; अप. २०१ नासंवत् ; व्यक १६ त्यते (र्तितः); स्मृच. १०; पमा ९ स चतुष्पाच्च (चतुष्पादश्च ) यंते (तित:); नृप्र. ३; व्यसौ. १२ | यपी (वांदी); व्यप्र. ५ स चतुष्पाच्च ( चतुष्पाच्च च) येते (र्तित :); व्यउ. ३ व्यप्रवत् ; विता. ३४ घ्पा (स्या) हित(र्दिन) री च (रीति); प्रका. ३ पूर्वाधं व्यप्रवत् ; समु. ३. (२) नासं. ११९ द्वा (); नास्ट. ११९; अपु.२५३।२. ३; अप. २०१; व्यक. १६ नासंवत् ; स्मृच. १०; पमा. १०: नृप्र. ३; व्यसौ. १२; व्यप्र. ५; व्यउ.३ नासंवत् ; विता.३५ त्रि (द्वि) द्वा (); प्रका. ३; समु. ३. व्यवहारकल्पतरुपराशर- माधवादिग्रन्थेषु लोकार्थों व्यत्यासन पठितौ । (३) नासं. १११२; नास्मृ. १ | १२ द्यु (यु); अपु. २५३ । ५-६; अप. २०१; व्यक. १७ माश्रमाणां च (मपि वर्णानां);