पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् (१) ऋणादानाद्यष्टादशविवादे विरुद्धार्थार्थप्रत्यर्थि- वाक्यजनितसंदेहहारी विचार एव व्यवहारः । तदाह कात्यायनः— 'वि नानार्थेव' इत्यादि । ममु. ८।१ (२) व्यवहारशब्दस्य यौगिकमर्थं कात्यायन आह- ‘वि नानार्थेव' इत्यादि । व्यवहार इत्यत्र ‘वि 'शब्दो नानेत्यस्मिन्नथ वर्तते । 'अव 'शब्दश्र संदेहे वर्तते । तानेतानेवंविधानेकसंदेहहारिणो व्यवहारानर्थ्यादिगत- रागद्वेषवशात् प्राप्तान् राजा सम्यग् विचारयेत् । तद्वि चारश्च राज्ञो गुणधर्मरूप आचारः । पमा. ७-८ (३) नानाविवादविषयः संशयो व्हियतेऽनेन इति व्यवहारः । भाषोत्तरक्रियानिर्णायकत्वं व्यवहारत्वम् । व्यत. १९८ व्यवहारोत्पत्तिः [ वृक्षरूपकम् ] साध्यं वादस्य मूलं स्याद्वादिना यन्निवेदितम् । देयाप्रदानं हिंसा चाभ्युत्थानद्वयमुच्यते || धर्मशास्त्रार्थशास्त्रे तु स्कन्धद्वयमुदाहृतम् । जयश्चैवावसायश्च द्वे फले समुद्राते || अवसाय: पराजयः । हारीतः व्यवहारलक्षणम् स्वैधनस्य यथा प्राप्तिः परधर्मस्य वर्जनम् । न्यायेन यत्र क्रियते व्यवहारः स उच्यते ।। (१) धनापह्नवविवादः, पापण्डादीनां स्वधर्मव्यत्यय विवादोऽपि व्यवहार इत्यर्थः । न चैवं चौर्यपारुण्यादि विवादो न व्यवहार इति शङ्कनीयम् । (२) न्यायेन प्रमाणेन । स्मृच. १ व्यप्र. ५ शुक्रनीति: व्यवहारलक्षणम् व्यवहारस्वरूपम् [ वृक्षरूपकम् ] एकमूलो द्विरुत्थानो द्विस्कन्धो द्विफलस्तथा । स्मृत: (स उच्यते); व्यसौ.११ ; त्रीभि. २११; व्यप्र. ५; व्यउ.३; बाल. २११; प्रका. २ कार्णाजिनिः; समु. ३; विव्य. २ उत्त. (१) स्मृच. १३; प्रका.४ भ्यु (प्यु); समु. ४ दानं ( धानं ) भ्यु (प्यु). (२) स्मृच. १३; प्रका. ४; समु.४. (३) स्मृच.१; पमा.७ धन(धर्म)यत्र क्रियते (क्रियते यत्तु) व्यप्र. ५ धन (धर्म) यत्र क्रियते (क्रियते तत्तु); प्रका. १; समु. ३ यत्र क्रियते ( क्रियते यत्र). (४) स्मृच. १३; प्रका. ४; समु. ४. स्वैप्रजाधर्मसंस्थानं सदसत्प्रविचारतः । जायते चार्थसंसिद्धिर्व्यवहारस्तु येन सः || संग्रहकार: व्यवहारलक्षणम् धर्मशास्त्रसमयाचारविरुद्धेन मार्गेण परैराधर्षितोऽभि स्मृच.१३ | भूतो यद्राज्ञे प्राविवाकाय वा आवेदयति विज्ञापयति चेद्यदि तदा आवेद्यमानं व्यवहारपदं प्रतिज्ञोत्तरसंशय- हेतुपरामर्शप्रमाणनिर्णयप्रयोजनात्मको व्यवहारस्तस्य पद विषयः, तस्य चेदं सामान्यलक्षणम् । मिता. २३१,२०५ (३) यद्यपि सभ्यसभापतिव्यापारोऽपि व्यवहारशब्दे- नोच्यते-- 'चतुष्पाद्व्यवहारोऽयं विवादेपदिश्यते इत्यत्र भाषोत्तरप्रमाण निर्णयात्मकाश्चत्वारो व्यवहारपादा वक्ष्यन्ते । तत्र निर्णयपादः सभ्यसभापतिव्यवहार इति प्रसिद्धम् । तथाऽपि नृपं प्रति द्रष्टव्यतया वादिप्रतिवादि- व्यापार एव [ शक्यो विधातुं, नृपव्यापारस्तु न द्रष्टव्यः किं तु कार्यः । तस्मादत्र व्यवहारशब्देन वादिप्रतिवादिव्यापार एव] वक्तव्यः। अथवा निर्णयपादोऽपि सभ्यकतृको भवति नृपस्य परीक्षकतया दृश्य इति पादचतुष्टयाभिप्रायेणापि व्यवहारपदव्याख्यानं नायुक्तम् । अप. २।१ परस्परं मनुष्याणां स्वार्थविप्रतिपत्तिषु । वाक्यन्यायाव्यवस्थानं व्यवहार उदाहृतः ॥ निबन्धकाराणां व्यवहारलक्षणम् (१) व्यवहारश्चात्र वादिप्रतिवादिनोरितरेतराशनो- द्धाराय वृत्तिरुच्यते । अथवा ऋणादानादयः पदार्था एव विप्रतिपत्तिविषयाः सन्तो विचारगोचरसमर्थतया कर्तव्या इति । मेधा. ८।१ ( २ ) अन्यविरोधेन स्वात्मसंबन्धितया कथनं व्यव हारः । यथा, कश्चिदिदं क्षेत्रादि मदीयमिति कथयति, अन्योऽपि तद्विरोधेन मदीयमिति (४) ऋणादानाद्यष्टादशविवादे विरुद्धार्थार्थप्रत्यर्थि वाक्यजनितसंदेहहारी विचार एव व्यवहारः। ममु.८।१ (१) शुनी. ४/५०५. (२) मिता. २१८; स्मृच. १३ वाक्य- न्यायात् (वाक्यान्याय); स्मृचि. १ (=) स्मृचवत् ; व्यप्र. ४४; विता. ५१ नारदः; प्रका. ४ स्मृचवत् ; समु. ३ स्मृचवत्.