पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

28 त्रराज्यसूत्रम् आह्वानातिक्रमे दण्ड: १३५. शुक्रनीतिः* दर्शनोपक्रमः - व्यवहारकाण्डम् भुक्तिः - व्यवहारस्वरूपम् - व्यवहारलक्षणम् ६ व्यवहारपादाः; अभियोगो द्विधा सभा-- सर्ववर्णीयो राजा प्राविवाकः, सभ्यास्तद्वर्णजाः प्रशस्ताः, तद्वर्णजो वा प्राइविवाकः; सर्वजातीयाः सभ्या भवितुमर्हन्ति; अपक्षपातेन निर्णयः कार्य: ६५. दर्शनविधिः--- . दर्शन विधिः १०६. दर्शनोपक्रमः -- अर्थी कार्ये निवेदयेत्; अविनीतवादी दण्डयः; आसेधविधिः; वादे प्रतिनिधिर्न देयः; वादे प्रातिभाध्य- विधिः १३५, १३६ प्रतिभुवस्त्वभावे वाद निर्णय- पर्यन्तं वादिबन्धः १३६. प्रतिज्ञा - सद्योविवादविषयाः; प्रतिपयुत्तरम्; प्राङ्न्याय- त्रैविध्यम्; प्रतिज्ञोत्तराविचारणे सभ्यदण्ड: १८९. क्रिया-- निर्णयसाधनानि, दैवमानुषभेदौ, तयोर्विषयव्यवस्था २३६. साक्षी--- साक्षिनिरुक्तिः; साक्षिभेदाः; असाक्षिणः; साक्षित्वा नङ्गीकारे दण्डः; साक्षिप्रश्नविधि: ३४७. लेख्यभू— लेख्यसाक्षिभुक्तिप्रामाण्यतारतम्यम् ४२३. लेख्यप्रकाराः तलक्षणानि च ३७९, ३८०.

  • नारदबृहस्पतिकात्यायनादानां लोकसदशा बहवः लोका

शुक्रनीतौ समुपलभ्यन्ते । तत्तस्मृतिवचनपादटिप्पण्यां शुक्रनीति- लोकानां स्थलनिर्देशः कृतः । ये श्लोकाः पाइटिप्पण्यामुध्दताः तेषां विषया नात्रोद्धृता: । किंतु तत्तत्स्मृत्यनर्भूतश्लोकार्वषया एवोत्र दत्ताः । युक्ति:-- युक्तिः ४२८. दिव्यम् - दिव्यकर्तव्यता; दिव्यप्रकाराः; दिव्यस्वरूपविधिः; अपराधानुसारेण दिव्यावशेषाः ४७०, ४७१. मानसंशा: मानसंज्ञाः ५३५, ५३६. दण्डमातृका- दण्डप्रयोजनम् ; दण्डप्रयोगविवेकः; दण्डप्रकाराः; कालविशेषेण दण्डविशेष:; राज्ञा सामबुद्धया दण्डः प्रणेयः ५९७, ५९८ अपराधप्रकाराः, तत्तारतम्येन दण्डविधि: ; प्राणहरणदण्डस्य सर्वथा निषेधः ५९८. पट्त्रिंशन्मतम् प्रतिज्ञालेखविधिः; आवेदनप्रतिज्ञयोर्भेदः; प्रतिज्ञा- | व्यवहारस्वरूपम् – लेखादौ ऊहापोहौ; प्रतिज्ञादोषा: १५७. व्यवहारलक्षणम् ६. उत्तरम्---- प्रतिशा- सभा- पाषण्डनैगमादिसंज्ञा ६५. सत्प्रतिज्ञास्वरूपम् १५७. प्रतिज्ञालेखावधिः १५८. उत्तरम्---- संग्रहकारः उत्तरलेखकाल: १८९. साक्षी- कियन्तः साक्षिणः कर्तव्याः; असाक्षिभेदाः; असाक्षित्वापवादः ३४७. लेख्यम् -- लेख्यप्रकाराः तलक्षणानि च ३८०. भुक्तिः -- भोगनिर्णायकम् ; लिखितादित्रयप्रमेयम् ४२३. मोगागमयोः सहकार्ये प्राबल्यदौर्बल्ये त्रिपुरुषभुक्ति- प्रामाण्य च ४२४. दिव्यम् - अपराधानुसारेण दिव्यविशेषाः ४७१.