पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

निर्णय कृत्यम्- जयपराजयस्वरूपम् ५४५. दण्डमातृका - दण्डप्रकरणव्यवस्था ५९८. भास्कराचार्यः, ज्योतिःशास्त्रम्, शारदा- तिलकम्, बालभूषणम् मानसंज्ञाः -- ऋषिक्रमेण विषयानुक्रमणिका मानसंज्ञाः ५३६. मानसोल्लासः व्यवहारस्वरूपम्- व्यवहारपदानि; अभियोगो द्विधा १९. सभा - राजा प्राड्विवाकः, तत्सहकारिणो ब्राह्मणाः; अपक्ष- पातेन निर्णेयम् ६५. राज्ञा कीदृशाः सभ्या नियोज्या:; सभ्यसंख्या नियुक्तेनानियुक्तेनापि वा धर्म्यमेव वक्त- व्यम्; वैश्याः सभ्यत्वेन नियोज्याः; राजा स्वस्थाने ब्राह्मणो नियोज्यः, तदभावे क्षत्रियः, तद्भावे वैश्यः, न तु कदापि शूद्रः; प्राड्विवाकपदनिरुक्तिः; शास्त्र- विरोधिनिर्णये सभ्यदण्डः ६६. दर्शनोपक्रमः- व्यवहारोपक्रमोद्धृतस्मृतिसारसंग्रह: १३६. क्रिया - निर्णयसाधनानि, दैवमानुषभेदौ, तयोर्विषयध्यवस्था शिल्परत्नम् २३६. परिशिष्टानि मानसंज्ञाः - मयमतम्, 29 देशमानसाधनम्.