पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लेख्यम्- लेख्यप्रकाराः तल्लक्षणानि च; लेख्यपरीक्षा ३७८, । ३७९. भुक्तिः- पौरुषभोगनिरुक्तिः ४२३. दिव्यम् - शपथः ४४२. घटविधिः ४८४. अग्निविधिः ४९८. जलविधि: ५०५. कोशविधिः ५१८. मानसंशा:- मानसंज्ञाः ५३४. पुनर्व्यायः - निवर्तनीयं कार्यम् ५४९. कृतनिवर्तनम् - अनिवर्तनीयौ दानविक्रयौ ५६४. दण्डमातृका - निमित्तभेदेन दण्डतारतम्यविचारः; ब्राह्मणोऽवध्यः; महापापेषु ब्राह्मणदण्डः ५९७. ऋषिक्रमेण विषयानुक्रमणिका | मानसंज्ञाः- क्रिया - सभा - शूद्रो निर्णये नाधिकारी; तत्तद्वर्गे तद्वर्गीयशिष्टाः प्रमाणम्; सभ्येन अधर्म्यदर्शनं न कर्तव्यम् ६५. दर्शनविधिः- देशधर्मप्रामाण्यम् १०६. प्रतिशा- प्रतिज्ञापक्षपदयोरर्थः १५७. अनिर्दिष्ट कर्तृकवचनम् दैव मानुषप्रमाणविषयव्यवस्था २३६. साक्षी - असाक्षिणः ३४७. लेख्यम् - स्वहस्तलेख्यं प्रचलम् ३७९. भुक्ति:- उपेक्षाहेतवः ४२३. दिव्यम् - शपथः ४४२. दिव्यविषयः; दिव्याधिकारविचार: ४६९, ४७०. घटविधि: ४८४ कोशविधिः ५१८. मानसंज्ञाः ५३४. व्यवहारस्वरूपम्- व्यवहारपदानि १९. सभा-- राजा प्राविवाकः, तत्सहकारिणः ब्राह्मणाः राज्ञा स्वस्थाने ब्राह्मणो वा नियोज्य: ६५. मानसंज्ञाः - मानसंज्ञाः ५३४. दण्डमातृका- अग्निपुराणम्* मानसंज्ञाः----- दण्डप्रकारा: ५९७. स्कन्दपुराणम्, भविष्यपुराणम् विष्णुधर्मो त्तरम्, वराहपुराणम् मानसंज्ञाः ५३४, ५३५. पद्मपुराणम् वादहानि :- दिव्यम् - विवाद्यद्रध्यस्य मूल्यानुसारेण दिव्यकल्पना ४७०. कालिकापुराणम् दुष्टत्वलिङ्गानि २०८. मानसंज्ञाः-- 27 , दिव्यम् -- दिव्यविषयः शिरोवर्तनं च; जातिभेदेन दिव्यभेदः ४७० घटविधिः ४८४. अग्निविधिः ४९८ जलविधिः ५०६. तप्तमाषविधिः ५२२. मानसंशाः-- मानसंज्ञाः ५३५. पुराणम्, चरकसंहिता, वैखानससंहिता, कापिलपञ्चरात्रम् मानसंज्ञाः ५३५. 1

  • नारयाज्ञवल्क्योका एवं प्रायशः अग्निपुराणे समुपलभ्यन्ते ।

तत्तत्स्मृतिव वनपाद टिप्पण्यां एतत्पुराणस्थल निर्देशः कृतः । ये श्लोकाः पादटिप्पण्यामुद्धृता: नेषां विषया नात्रोद्धृताः । किंतु तत्स्मृत्यनभूतकीकविषया एवात्र दत्ताः ।