पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

26 दिव्यम् - • शपथः ४४२. कृतनिवर्तनम् - निवर्तनीया व्यवहारा: ५६४. दण्डमातृका-- राज्ञः सर्वे दण्ड्याः; ब्राह्मणस्य वघातिरिक्तो दण्डः; महापारेषु ब्राह्मणदण्ड:; पतितदण्डः परिषदि देयः; सर्वस्वदण्डे जीवनमवशेषणीयम् ५९६,५९७. अङ्गिराः दण्डमातृका- दण्डधराः, आत्महन्तूदण्ड: ५९७. शातातपः दिव्यम् -- कोशविधिः ५१८. वृद्धशातातपः चतुर्विधमुत्तरम् ; षड्विधमुत्तरम् १८९. वृद्धवसिष्ठः उत्तरम्-- उत्तरम्- लेख्यम्- चतुर्विधमुत्तरम् १८९. जयपत्रलक्षणम् ३७८. दण्डमातृका- महापापेषु ब्राह्मणदण्डः ५९७. अत्रिः दिव्यम्-- दिव्यपराजयलिङ्गानि ४६९. वृद्धहारीतः दिव्यम् - व्यवहारकाण्डम् दिव्यविषयः ४६९. परिशिष्टानि दण्डसंशाः - न्यायदण्डः; दण्डप्रकाराः; दण्डविवेकः, ब्राह्मणदण्ड- विचार: प.११. उत्तरम्- चतुर्विधमुत्तरम् १८९. दिव्यम्—— दिव्यविषयः ४६९. परिशिष्टानि-- क्रिया - वादिनोर्मध्ये कदा कतरेण प्रमाणोपन्यासः कर्तव्यः प.१७. साक्षी- साक्षी-- अनृतनिन्दा ३४७. दिव्यम् -- शपथ: ४४२. बृहद्यमः कूटसाक्षिलिङ्गम् ३४७. मानसंशाः-- मानसंज्ञाः ५३४. व्यवहारस्वरूपम्- उतथ्यः दर्शनोपक्रमः--- कण्वः न ग्राह्यः १३५. क्रिया - माण्डव्यः व्यवहारपादाः १८. भारद्वाजः स्मृत्यन्तरम् सभा- राज्ञा प्राड्विवाको नियोज्य:; ब्राह्मणसभायां हस्त- व्यापाररीतिः ६५. अनेक कार्ययौगपद्ये वादक्रमः; कालातिपाते वादो प्रमाणोपन्यासः केन कर्तव्यः २३६. साक्षी- विषयविशेषे साक्षिणः; कूटसाक्षिलिङ्गम् ३४७•