पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिशिष्टानि दण्डसंशा:- . ब्राह्मणदण्डविचार: प ९. व्यासः ऋषिक्रमेण विषयानुक्रमणिका भुक्तिः - सभा--- पुरोहितः प्राविवाको भवति ; प्राड्विवाकलक्षणं, प्राड्विवाकपदनिरुक्तिश्च; ब्राह्मण एव प्राविवाकः न त्वम्ये वर्णाः ६३. शूद्रस्य श्रौतस्मार्तधर्मोक्तिनिषेधः; प्रशस्तसभ्यः; गणकलेख कसाध्यपालाः; गुरुस्वामिकुटुम्बि पिताज्येष्ठबन्धुपितामहकुलग्रामश्रेणिगणराजाधिकृतानां स्व- स्वविषये निर्णयाधिकार: ६४. दर्शनविधिः- अष्टप्रमाणजन्योऽष्टविधो निर्णयः १०६. दर्शनोपक्रमः- दर्शन विधि:- अनेककार्ययौगपद्ये वादक्रमः; आसेधविधिः; आह्वाना- ! दर्शनविधिः; दर्शने निषिद्धः कालः १०६. सेधानः; उक्तापवादः; वादे प्रतिनिधिग्रह्यः १३४. प्रतिज्ञा ------ प्रतिज्ञालेखविधिः; फलकादिलेखोत्तरं पत्रलेखः १५६. उत्तरम् - उत्तरदाने कालातिपातदोषापवादविचारः १८६. उत्तरचतुष्टय स्वरूपम् १८७. अनेकविधोत्तर यौगपद्ये आह्यमुत्तरम् १८८. क्रिया- वादिप्रतिवादिनोर्मध्ये केन कदा प्रमाणोपन्यास: कर्तव्यः २३४. निर्णयसाधनानि, प्रमाणानां दैवमानुप- भेदौ, तयोर्विषयुव्यवस्था २३५. साक्षी- साक्षिणः कीदृशा भवन्ति; साहसादौ असाक्षित्वाप- बादः; साक्षिप्रकाराः; दिव्यापेक्षया साक्षिणः वरीयस्त्वम् ; साक्षिपरीक्षा ३४४- ३४६. साक्षिप्रश्नविधिः; सत्यप्रशंसा; अनृतनिन्दा; कीदृशं साक्ष्यं साध्यपर्याप्तम् ३४६. लेख्यम् - लेख्यप्रकाराः तल्लक्षणानि च ३७४-३७६. लेख्य परीक्षा ३७६, ३७७. लेख्यसाक्षिभुक्तिप्रामाण्यतारतम्यं पञ्चाङ्गभोगश्च ४२०. भुक्तिविशेषः स्वत्वहेतुः; स्वजनादिभुक्तिर्न स्वत्वहेतुः, त्रिपुरुषभुक्तिप्रामाण्यम् ४२१,४२२. दिव्यम्--- पञ्चदिव्यप्रकाराः ४६९. घटविधिः ४८४. मानुसंशा:-- मानसंज्ञा: ५३३. निर्णयकृयम् - जयपराजयफलम् ५४५. दण्डमातृका- अल्पदण्डविपयः ५९६. मुक्ति:- संवर्तः दर्शनापक्रमः- राज्ञा स्वयंमुत्पाद्या व्यवहारा: १३४, १३५. लेख्यम्- लेख्यस्य प्रमाणान्तरतः प्राबल्यं लेख्यपरीक्षा च ३७७,३७८. भुक्ति विशेषः स्वत्वहेतुः ४२२. मरीचिः 25 दर्शनोपक्रमः--- कन्या अनाह्वयनीया; अनाह्वयनीयापवादः १३५. लेख्यम् - लेख्य प्रमाणविषयः ३७८. भुक्तिः - भुक्ति विशेषः स्वत्वहेतुः ४२३. यमः दर्शनविधिः-- दर्शनविधिः; यमव्रतम्--समभावः; शास्त्रभूतहित- विरोधि निवर्तनीयम् १०६.