पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

24 साक्षी- साहसादौ असाक्ष्यपवादः ३४२. अनृतोक्तिफलम् ३४३. मुक्तिः- दशवर्षभूभोगः न प्रमाणम् ४१९. दिव्यम्- जलविधिः ५०५. मानसंज्ञाः - मानसंशाः ५३३. दण्डमातृका- महापापेषु ब्राह्मणदण्डः ५९६. प्रजापतिः सभा- अभिषिक्तः क्षत्रियो राजा ब्राह्मणो वा प्राड्विवाकः; सामन्तक्षत्रियाः प्राविवाका भवन्ति; अक्षत्रियराज्ञां ब्राह्मणा एव; स्ववर्गे वर्गीयास्त्रयो निर्णेतारः ६२. प्रतिशा- प्रतिज्ञालेखनविधिः; प्रतिज्ञालेखपूर्वमावेदनविधिः १५५. अनादेयवादः १५६. उत्तरम्- विषयविशेषे उत्तरदाने कालावधिविचारः; सदुत्तर- स्वरूपम्; उत्तरचतुष्टय स्वरूपम् १८४. क्रिया-- प्रमाणानां विषयव्यस्था २३३. साक्षी - साक्षिप्रकाराः; असाक्षिण: ३४३. व्यवहारकाण्डम् लेख्यम् -- लेख्यप्रकाराः तल्लक्षणानि च; लेख्यपरीक्षा; लेख- कूटत्वे सति दिव्यं प्रमाणम् ३७३, ३७४. भुक्तिः -- भुक्तिविशेषः स्वत्वहेतु: ४१९. युक्ति:-- युक्तिः ४२८. दिव्यम्- दिव्यकाल: ४६९. हारीतः व्यवहारस्वरूपम् व्यवहारलक्षणम्; व्यवहारस्वरूपम् (वृक्षरूपकम्) ६. सभा-- प्राड्विवाकेन शल्यमुद्धरणीयम्; मिथ्यादर्शन निन्दा ६२. अधर्म्यनिर्णयदोषभागिनः; घर्म्यनिर्णयशुभफलम् ६३. दर्शनविधिः-- शास्त्रजातिधर्माद्यालोच्य निर्णयः १०५. धर्म्य - निर्णयस्वरूपम्; धर्मव्यवहारचरित्रराजशासनानि प्रमा- णानि, तेषां तारतम्यम् १०६. दर्शनोपक्रमः -- वर्णानुक्रमेण वादो प्रायः; आह्वानानः १३३. आह्रानान अपि कदाचिदाह्वयनीयाः १३४. प्रतिशा-- प्रतिज्ञालेखविधिः; प्रतिज्ञादोषः १५६. उत्तरम्-- उत्तरदानकाल: ; उत्तरानईविषयः; उत्तरदान विधिः १८४. उत्तरदाने कालावधिविचारः; उत्तरदापनोपायाः; सदुत्तरस्वरूपम् ; प्राङ्न्यायोत्तरम् ; अनेकविधोत्तर- यौगपद्ये ग्राह्यमुत्तरम् १८५. बादद्दानिः - वादहानिकारणानि २०८. वादिप्रतिवादिनोर्मध्ये केन प्रमाणोपन्यासः कर्तव्यः क्रिया - २३३. साक्षी-- साक्षित्वयोग्यतायाः कालमर्यादा ३४३. लेख्यम् -- संधिपत्रलक्षणम्; लेख्यपरीक्षा. ३७४. भुक्तिः -- भोगागमयोः सहकार्ये, त्रिपुरुषभुक्तिप्रामाण्यं च ४१९, ४२०. दिभ्यम् - शपथ: ४४२. जातिकर्माद्यधिकारिविशेषणानुसारेण दिव्यविवेकः ४६९. अग्रिविधिः ४९८. विषविधिः ५११. कोशविधिः ५१८. कृतनिवर्तनम् -- निवर्तनीया व्यवहारा: ५६४. दण्डमातृका- परिषद् राजा च दण्डभरः; ब्राह्मणोऽवध्यः ५६८.