पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जात्यादिविशेषेण दिव्यविशेषः; दिव्यानधिकारिणः ४५९, ४६०. दिव्याधिकारिणः; दिव्यदेश: ४६०, ४६१. अवैधत्वसंदेहे पुनर्दिव्यं देयम्; दिव्याङ्गस्नानादिविधिः ४६१. घटविधिः ४७९. अग्निविधिः ४९४ जलविधिः ५०३. विषविधिः ५१० कोशविधिः ५१५,५१६. तण्डुल विधिः ५१८. संकीर्णदिव्यविधिः ५२५. मानसंज्ञाः--- मानसंज्ञा: ५३३. निर्णयकृत्यम्- सभ्य निर्णय पर्यवसानं जयपत्रदानं दण्डश्च ५४४, ५४५. पुनर्व्यायः— पुनर्व्याया व्यवहारः ५४९. कृतनिवर्तनम् - निवर्तनीया व्यवहाराः; उक्तनिर्वतनापवादः; स्वतन्त्र- कृतोऽपि कश्चिद् व्यवहारो निवर्तनीयः ५६३. दण्डमातृका- व्यवहारस्वरूपम्- उ षिक्रमेण विषयानुक्रमणिका विवेक्तव्यः १०५. दर्शनोपक्रम:- सोत्तरानुत्तरव्यवहारौं १८. सभा- अष्टाङ्गकरणम्, तत्र कार्यदर्शनम्; कुलादिकृत निर्णय: नृपस्थाने परिवर्तनमर्हति ६१, ६२: बहुभिरेव निर्णेयम् ६२. दर्शन विधिः- . चरितं नाम; चरित्रेण निर्णेयो व्यवहारः; सामयिक - धर्मेण निर्णेयो व्यवहारः; राजशासनेन निर्णेयो व्यवहारः; • वर्णाश्रमबाह्य अष्टादश प्रकृतयः; युक्त्या व्यवहारो ● 1 राज्ञा व्यवहारः स्वयं नोत्पाद्यः; राज्ञा स्वयमुत्पाद्या व्यवहाराः १३१-१३२. प्रतिक्षा- दिव्यम् - दण्डयस्यादण्डने अदण्डयस्य दण्डने च दोषः; आचार्यादिदण्ड्य विचारः; दण्डप्रायश्चित्तयोर्विकल्पः; दण्डसंज्ञाः ५९३,५९४. दण्डकर्तारं पापहेतुं च विचा- व दण्डः कल्प्यः; अपराधोपक्रम-मध्य-समाप्त्यादिकं विचार्य दण्डतारतम्यम् ५९४, ५९५. संहत्यापराधे दण्ड:; वर्णादिभेदेन दण्डभेद:; दासादिदण्डः; ब्राह्मणस्य दिव्य विषयः; दिव्यनिरुक्तिः ४६९. नव दिव्य- प्रकाराः; शीर्षकवर्तनं; अपराधशंका निश्चयाद्यनुसारेण | दिव्यविशेषाः ४६२, ४६३. जातिकर्माद्यधिकारिविशे- बधातिरिक्तो दण्डः ५९५,५९६. अन्यायार्जित वित्तं षणानुसारेण दिव्यविवेकः ४६३, ४६४. दिव्यविशेषेषु वर्ज्यम् ; दण्डधनं विप्रेभ्यो दद्यात् ५९६. पितामहः कालविशेषनियमः ४६४. दिव्याध्यक्षः; सर्वदिव्येषु देवतावाइनार्घ्यमन्त्रादिविधिः ४६५-४६९. धटविधिः ४७९-४८४ अग्निविधिः ४९४-४९८ जलविधिः ५०३-५०५. विषविधिः ५१०, ५११. कोशविधिः ५१६-५१८. तण्डुलविधि: ५१९, ५२० तप्तमाष- विधिः ५२०-५२२. फालंविधिः ५२३. धर्मजविधिः ५२३, ५२४. भाषादोषः; आवेदन विधिः १५५. उत्तरम् -- विषयविशेषे उत्तरदाने कालावधिविचार: १८४. क्रिया - विषयव्यवस्था; दैवमानुषतारतम्यम् प्रमाणानां २३२, २३३. साक्षी- साक्षिणः साक्ष्यं च परीक्ष्यम्; अनृतोत्तिफलम् ३४२. | लेख्यम्- प्रमाणलेख्यं क्रयपत्रं च ३७३. भुक्तिः - पञ्चाङ्गभोगः भोगागमसहकार्य, त्रिपुरुषभुक्ति- प्रामाण्यं च ४१९. 23 व्यवहारस्वरूपम् - उशना व्यवहारपदानि १८. दर्शनोपक्रमः - - अविनीतवादिदण्डः १३३.