पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

22 व्यवहारकाण्डम् S नीयं, विपरीतं निवर्तनीयम् १०४. तीरितः अनुशिष्टश्चेति | वादश्च; अप्रतिवचने अभियुक्तस्य दण्ड्यत्वंम् ; दुष्टत्व- निर्णयो द्विविधः; नृपतिकृतोऽघर्म्यनिर्णयः सभ्यैर्निवर्त- लिङ्गानि २०६. विविधानि वादहानिकारणानि : २०६, नीयः; ब्राह्मणैः सहैव निर्णयः कार्यः १०५. २०७,२०८. वादहानिदोषदुष्टानां दण्डः २०७. दर्शनोपक्रम :--- वादद्दानावपि वादोद्धारविवेकः २०८, संधिः--- राज्ञा स्वयं नोत्पाद्यो व्यवहारः; स्तोभकसूचकयोर्भेदः; गृहीतग्रहणो न्यायो न प्रवर्तते १२३. वादे स्थिताना- मुक्तिक्रमः; अनेक कार्ययौगपद्ये वादक्रमः; अविनीतवादि- दण्ड: १२४. कार्यार्थी प्रष्टव्यः; आह्वानविधिः; आह्वा- नानहर्हाः १२५, १२६. आह्वाना नर्हापवादः १२६. आह्वा- नावमाने दण्डः; आसेधविधि: आसेधोत्कमे अनासे- थ्यासेधे च दण्डः १२७,१२८. अनासेध्या:; आव्हा- यकवेतनविधिः; वादे प्रतिभूर्माः; प्रतिभुवोऽलाभे बन्धविधिः १२८, १२९. प्रातिभाव्यानर्हाः; वादे प्रति | साक्षी - निधिः १२९. प्रतिनिधिजयपराजयौ नियोजकस्थैव; अनियुक्त परार्थवादी दण्डयः; असभ्यवादे प्रतिनिधिर्न ग्राह्यः १३०. प्रतिज्ञा---- नृपाननुमत्या संधिकरणे दण्डः २१०.

क्रिया - वादिप्रतिवादिनोर्मध्ये कदा केन प्रमाणोपन्यासः कर्तव्यः २२६,२२७. निर्णयसाधनानि; प्रमाणानां प्राबल्यदौर्बल्यम्; दैवमानुषप्रमाणभेदौ; प्रमाणोपन्यासा- वधिः २२८. प्रमाणप्रायल्यदौर्बल्ये दैवमानुषतारतम्यम्; प्रमाणानां विषयव्यवस्था २२९-२३२. साक्षिप्रकाराः, ३३०-३३२. साक्षिण : कुत्र परक्ष्यिाः कुत्र न; साक्ष्यादिप्रमाणपरीक्षा ३३५,३३६. साक्षिणः सद्यः प्रष्टव्याः; साचिभ्यः कालो प्रतिज्ञालेखत्रिधिः १५०. स्थावरवादे प्रतिज्ञालेख - देयः; साक्षिप्रश्नविधिः; सत्यप्रशंसाऽनृतनिन्दा च ३३६, विशेषविधिः १५१. न्यूनाधिकाहापोहपूर्वक ३३७. समवायसाक्षित्वं पृथक् साक्षित्वं च; देशकालादि- प्रथम भूम्यादौ लिखेत् ; प्रथमं फलकादौ, अनन्तरं पत्रे लिखेत्; नियमयुक्तः साक्ष्योक्तिविधिः, साश्यविपयश्च ३३७, लेखक प्रमादे दण्डः; वायुक्तं सर्व लेख्यम्; सत्प्रतिज्ञा. ३३८. साक्ष्युक्तिपरीक्षा ३३८-३४१. दुष्टसाक्षिद्रण्डः, स्वरूपम् १५२. वादिभ्यः कालदानविचारः; अनादेय पक्षः १५३-१५५. प्रतिज्ञादोपाः १५५. उत्तरंम् – उत्तरदाने कालावधिविचार: १७०. सद्योविवाद- विषया:;. सद्योविवादकालान्तरविवादविषयव्यवस्था १७१,१७२. नियतकालातिपातकृद्रादिदोषापवाद- विचारः; उत्तरदापनोपायाः १७२. प्रतिज्ञोन्तरलेखोत्तर भपि उभयवाद्युक्तविशेषो विचारकाले अवधार्य:; भाषो त्तरलेखोत्तरवाद्युक्तिविचारः; उत्तरलेखविधिः; चतुर्विध मुत्तरम् १७३,१७४. प्रतिपयुत्तरम्; मिथ्योत्तरम् १७४. मिथ्योत्तरचातुर्विध्यम्; कारणोत्तरम् ; प्राङ्न्या- योत्तरम् ; प्राङ्न्यायत्रैविध्यम्; उत्तरदोषाः १७६- १७८. उत्तरसंकरविचार: क्रियाद्वयविचारश्च १७९. वादहानिः-. अभियोगस्य प्रत्यभियोगेन न निराकरणम्, अस्थापः तल्लक्षणानि; साक्षिविशेषविषयाः असाक्षित्वनिमित्तानि ३३३,३३४. कूटसाक्षिलिङ्गम् ३४१,३४२. लेख्यम् - लेखविधिः, लेख्यप्रकाराः, तलक्षणानि च ३६७- ३६९. लेख्यपरीक्षा ३६९-३७३. मुक्ति:- लेख्यसाक्षिभुक्तिप्राचल्यदौर्बल्यविचारः ४१५,४१६. भोगागमयोः सहकार्ये, प्राचल्यदौर्बल्ये, त्रिपुरुषादि- भुक्तिप्रामाण्यं, पञ्चाङ्गनोगश्च ४१६-४१८, स्त्रीधनादि- भोगः न स्वत्वहेतुः ४१८,४१९. युक्ति:- युक्ति: ४२८. दिव्यम्-- शपथ:४४९. दिव्याधिकारिणः; दिव्यविषयः; शीर्षकवर्तनाभावः कुत्र; दिव्यावशेषविषयाः ४५७, । ४५८ अपराधानुसारेण दिव्यविशेषाः ४५८,४५९