पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

की साक्ष्योक्तौ जयः; साक्षिद्वैधे बहुत्वगुणाधिक्यादिना निर्णयः ३२९. क्रमेण विषयानुक्रमणिका परीक्षा ३६६,३६७. भुक्तिः → लेख्यम् - लेख्यप्रकाराः तल्लक्षणानि च ३६२-३६६. लेख्य प्रतिशा- युक्तिसाक्षिलेख्यभुक्तिप्राचस्यदौर्बल्यविचारः ४१०. भोगविशेषः स्वत्वहेतुः ४११. स्वत्वहानिकारणानि ४१२,४१३. भोगागमयोः सहकार्य, प्राबल्यदौर्बल्ये, त्रिपुरुषभुक्तिप्रामाण्यं च ४१३,४१४. स्त्रीधनादि- भोगो न स्वत्वहेतुः ४१४,४१५. अशिकभोग- प्रामाण्यम्; विच्छिन्नभोगे निर्णयोपायः ४१५. युक्तिः— युक्तिः ४२८. दिव्यम् -- शपथः ४४१. नव दिव्यप्रकाराः ४५४. दिव्यपद- निरुक्तिः; अपराधानुसारेण दिव्यविशेषाः ४५५-४५७. घटविधिः ४७९. जलविधिः ५०३. विषविधिः ५१०. क्रोशविधिः ५१५. तण्डुलविधिः ५१८. तसमाषाविधिः ५२०. फालविधि: ५२२. धर्मजविधिः ५२३. मानसंज्ञाः - मानसंज्ञाः ५३३. निर्णयकृत्यम्- सभ्यनिर्णयपर्यवसानं जयपत्रदानं दण्डश्च ५४४. पुनर्व्यायः - पुनर्न्यायार्हो व्यवहारः, कुनिर्णयिनां दण्डः ५४९. कृतनिवर्तनम् - उक्तनिवर्तनापवादः ५६२, ५६३. सभा- दण्डमातृका- राश: सर्वे दण्ड्याः; दण्डसंज्ञा: ५९९ अपराध- जात्यादिनिमित्ततारतम्येन दण्डतारतम्यम्; चतुर्दश दण्डस्थानानि; ब्राह्मणस्य वधमिन्नो दण्डः ५९२,५९३. शारीरदण्डप्रत्याम्नायद्रव्यम्, दासस्य नार्थदण्डः, धन- दण्डादाने निर्वासनदण्डः ५९३. पञ्चदश व्यवहारसभाः ५५. भृगुः अनादेयपक्षः १५०. दिव्यम् --- दिव्याधिकारिणः ४५७. कात्यायनः 21 व्यवहारस्वरूपम् व्यवहारलक्षणम्; व्यवहारपदनिरुक्ति: ५. व्यवहारो- पत्तिः (वृक्षरूपकम् ) ६. व्यवहारपदावान्तरभेदाः; व्यव- हारपादाः १८. सभा- व्यवहारसभालक्षणम् ५६. कीदृशाः सभ्या राज्ञा नियोज्या: ५६-५८. वणिजां व्यवहारसभायां नियोजनम् ; गणक लेख करा जपूरुषनियोजनम् ; राज्ञा स्वस्थाने ब्राह्मणः प्राइविवाको नियोज्यः; ब्राह्मणाभावे क्षत्रियवैश्यौ नियोज्यौ, न शूद्रः ५७,५८. प्राड्विवाकपदनिरुक्तिः; असभ्यनिर्णये सभ्यदण्डः ५८,५९. सभ्यैर्धर्मार्थ- सहितं वचो वक्तव्यम्; अन्यायप्रवृत्तो राजा सभ्यै- र्बोधनीयः नोपेश्यः; निर्णयात्प्राक् रहः कादिसंभाषणं वर्ज्यम् ५९. राज्ञाऽनधिकृतानां व्यवहार निर्णये नाधिकारः; धर्म्यनिर्णयफलम् ; पाषण्डसंघव्रजपुञ्ज श्रेणिजातिपदार्थाः ६०. ग्रामश्रेणिगणादीनां कार्यनिर्णेतारस्तेषामेव शिष्टाः; कुलश्रेणिगणाधिकृतनृपाणामुत्तरोत्तरं प्रामाण्यमधिकम्

६१. दर्शनविधिः- दर्शन विधिः कार्यदर्शनकालश्च १०१. कालनिय विहाय द्रष्टव्यानि कार्याणि; शास्त्रानुसारेणैव निर्णयः कार्यः; धर्मविरुद्धं निवर्तनीयम्; धर्मव्यवहारचरित्र- राजशासनजन्यनिर्णयस्वरूपम्, तत्तारतम्यं च १०२. धर्मशास्त्रमेव मुख्यं प्रमाणम् तदभावे देशदृष्टधर्म: प्रमाणम् १०३. गणादिभिः स्वसामयिकधर्मानुसारेण स्वनिर्णयः कार्यः, अन्यैर्विरोधे शास्त्रमनुसृत्य निर्णेयम्; नैगमादीनां आगमरूपलेख्यविधिः; श्रुतिस्मृत्युक्तं प्रवर्त-