पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

20 सभा- व्यवहारकाण्डम् बृहस्पतिः व्यवहारस्वरूपम् व्यवहारोत्पत्तिः ४ व्यवहारपादाः; व्यवहारपदानि १२२, १२३. प्रतिज्ञा- सभासंनिवेश:; राज्ञः सभाप्रवेशविधिः; राजसभ्या- दीनां सभाङ्गानां स्थाननिर्देश:; प्रतिष्ठिताप्रतिष्ठित मुद्रितशासिताश्चतस्रः सभाः ४९. सभाया दशाङ्गानि; दशाङ्गानां कार्याणि ५०. राज्ञः ब्राह्मणस्य च प्राड्- विवाकस्य व्यवहारनिर्णये कार्याणि ; राजप्राविवाक- पदयोर्निरुक्तिः ५१. त्रैवर्णिकानामेव प्राविवाकत्वे- sधिकारः; ब्राह्मणब्रुवपदार्थः; सभ्यसंख्या; यज्ञसदृशी सभा ५२,५३. कीदृशाः सभ्या राज्ञा नियोज्याः; नियुक्तेनानियुक्तेनापि वा सभ्येन धर्म्य एव निर्णयो धर्म्यनिर्णयप्रशंसा; अधर्म्यनिर्णयदोषः; वक्तव्यः; ५३. अन्यायवादिविश्वासघातकोत्कोचजीविसभ्यदण्ड: व्यवहारनिर्णयेऽनधिकारिणः; कुलश्रेणिगणादीनां साहस- मिन्नपदेषु निर्णयाधिकारः; अरण्यचरसैनिकवणिजां न्याय स्थानम् ; कुलश्रेणिगणनियुक्ताध्यक्ष राज्ञामुत्तरोत्तरं प्रामाण्ये बलवत्वम् ५४. तपस्विमायायोगविदां कार्य- निर्णायकाः; गणकलेखकौ सभायां नियोज्यौ; आह्वा- नार्थ पुरुषो नियोज्यः ५५. दर्शनविधिः- पुराणधर्मशास्त्राण्यालोच्यानि; दर्शनविधिः ९७. समत्वबुद्धया दर्शनं कार्यम्; धर्मशास्त्रार्थशास्त्रद्वैधे व्यवस्था; व्यवहारनिर्णये युक्तिः प्रमाणम् ; धर्मव्यवहार चरित्रराजशासनानां प्रामाण्यम्, तत्स्वरूपम्, तत्प्रामाण्यतारतभ्यं च ९८-१००. शास्त्रमर्यादा- भगिनां वर्गाणां दण्डः; नैगमादीनां प्रमाणभूत- लेख्यविधिः १०९. दर्शनोपक्रमः- परनिवेदित एव वादो ग्राह्यः; राशा स्वयंग्राह्य वादस्थानानि; आत्मकृतप्राविवा कनिवेदितवादो न किं तु परनिवेदितवादो द्रष्टव्य एव . अनाद्रेय- द्रष्टव्यः १२०. अनेक कार्ययोगपद्ये वादक्रमः; आह्वानातिक्रमदोषः; वादः; आह्वानविधिः १२१. आह्वानासेधा नर्हाः; असमर्थानां वादप्रतिनिधिर्माश्यः , अप्रगल्भ- प्रतिज्ञालेखविधिः; सत्प्रतिशास्वरूपम् १४४-१४७. प्रतिज्ञायाः फलकादा प्रथमलेखः तदुत्तरं पत्रलेखः; प्रतिज्ञालेखशोधनावधिः १४७,१४८. वादिने कालो देयः; अप्रगल्भवादिनः प्रतिज्ञा सभ्यैः शोध्या; वादे कालो देयः; पक्षप्रतिपक्षनिर्णयप्रकाराः; प्रतिज्ञादोषाः १४८,१४९. अनादेयपक्षाः; आदेय- पक्ष: १५०. उत्तरम् - उत्तरलेखकालः; उत्तरदापनोपायाः; उत्तरानुक्तौ दण्डः; उत्तरानुक्तौ अदण्डया:; उत्तरदाने कालावधि- विचार: १६५. सद्योविवादविषयाः; सदुत्तरस्वरूपम् ; चतुर्विधमुत्तरम् ; मिथ्योत्तरम्; संप्रतिपत्त्युत्तरम्; प्रत्यवस्कन्दनोत्तरम् १६६. प्राङ्न्यायोत्तरम् १६९. उत्तरचतुष्टयलेखविधिः; अनादेयोत्तरम् १७०. वादहानिः-- वादहानिकारणानि २०४,२०५. वादहानि- कारणापवादः २०५,२०६. संधिः- संधि: २०९,२१०. क्रिया- वादिप्रतिवादिनोर्मध्ये कदा केन प्रमाणोपन्यासः कर्तव्यः २२३, २२४. निर्णयसाधनानि तेषां दैव- मानुषभेदौ, तयोरवान्तरमेदाश्च २२४, २२५. प्रमा- णानां विषयभेदेनावतारः; दैवमानुषप्रमाणविषयव्यवस्था २२५, २२६. साक्षी- द्वादशविधाः साक्षिणः ३२३-३२५. कियन्तः साक्षिणो ग्राह्याः ३२५, ३२६. कीदृशाः साक्षित्वमईन्ति, | कीदृशाश्च नाईन्ति ३२६, ३२७. साक्षिसाक्ष्यशोधन- क्रमः; लेख्यसाक्षिशुद्धावेव कार्यसिद्धिः ३२७, ३२८. साक्ष्याप्रदाने दण्डविधिः; साक्षिप्रश्नविधिः; सत्यप्रशंसा; अनुतनिन्दा; साक्ष्योक्तिविधि; ३२८. सत्योक्त्यपवादः;