पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋषिक्रमेण विषयानुक्रमणिका युक्ति:- प्रमाणोपम्यासेन विना न सिध्यति २२१. लेख्यसा- क्षिणोरभावे प्रमाणम् ; प्रमाणोपन्यासावधिः २२२,२२३. साक्षी- ३२३. लेख्यम्- लेख्यप्रकारा: तलक्षणानि च ३५६, ३५७ प्रमाण- मप्रमाणं च लेख्यम् ३५७-३५९ लेख्यपरीक्षा ३५९- ३६२. मुक्तिः - युक्तिः ४२५-४२७. साक्षिलेख्यमुक्तीनां प्रामाण्यस्वरूपं प्राबल्यदौर्चल्य- विचारश्च ४०१. भुक्तेर्लेख्य साक्ष्यनुग्राइकत्वम्; भुक्ति विशेष: स्वत्वहेतु: ४०३,४०४. आध्यादिभोगः न स्वत्वहेतुः ४०४,४०५. भोगागमयोः सहकार्यप्राबल्य दौर्बल्यविचार ४०६, ४०७-४१० पञ्चाङ्गभोगः स्वत्वप्रमाणम् ४०६. षड्विध आगमः ४०७ दिग्यम् - विवादे साक्षिभ्यो निर्णयः; साक्षिनिरुक्ति: २९६. एकादशप्रकाराः साक्षिणो भवन्ति; पञ्च कृत- साक्षिणः; षड् अकृतस।क्षिणः २९७. कीदृशाः कियन्तश्च साक्षिणो भवन्ति २९८ वर्णादिभेदेन साक्षिभेदः; उत्तरसाक्षिण : कदा प्रभाणम् ; लिखितसाक्षिणो विशेषः २९९. साक्षिविशेषाणां भद्रत्वकालमर्यादा ३०० पञ्च- विधा असाक्षिण: ३०१. वचनादसाक्षिणः ३०२. दोपादसाक्षिण: ; भेदादसाक्षिणः; स्वयमुक्तेरसाक्षी ३०३. मृताम्तरोऽसाक्षी ३०४,३०५. मुमूर्षुश्रावितस्य साक्षित्वम् ३०५. कीदृशाः साक्षित्वं नाईन्ति ३०६-३१०. विषय- विशेषे उक्तासाक्षित्वप्रतिप्रसवः; उक्त विषय विशेषे वाला- दीनां तु नैव साक्षित्वम् ३११,३१२. उभयानुमत एको- ऽपि साक्षित्वमर्हति; कौटसाक्ष्य लिङ्गानि ३१२, ३१३. पूर्व साक्षित्वमभ्युपगम्य पुनर्निह्नवे दोषः ३१३. साक्षिणो पुनन्यायः - भेदे वादहानिः; साश्चिप्रश्नविधिः३१४,३१५. अनृतोक्ति- ! क्रमः ५४३. व्यवहारमातृकाप्रशंसा ५४४. फलम् ३१५,३१६. विषयविशेषेणानृतोक्तिदोपतारतम्यम् ३१६. सत्योक्तिप्रशंसाऽनृतोक्तिनिन्दा च ३१७-३२०. साक्षिसाश्यशोधनक्रमः; साक्षिद्वैधे बहुत्वगुणाधिक्यादि निर्णायकम् ; विरुद्धसाक्षिसाम्ये साक्ष्यमप्रमाणम् ३२०. साक्षिरहितो वादी पराजीयते; साक्ष्यस्य परीक्षा ३२१- न्याय्य निर्णयेऽपि पुनर्न्यीयवादिनः पण: ; कुनिर्ण- यिनां दण्डः ५४८. पुनर्न्याया व्यवहारः ५४९. कृतनिवर्तनम्--- निवर्तनीयो व्यवहार: ५५८,५५९ उक्तनिवर्त- नापवादः; निवर्तनीया व्यवहारा: ५५९, ५६०. स्वतन्त्रास्वतन्त्रविचारः ५६१,५६२. दण्डमातृका -- दण्डप्रयोजनम् ; धर्म्यदण्डः राज्ञा कर्तव्यः ५८६, ५८७. राजशासनप्रामाण्यम् ५८७. कार्यविशेषेण देवताविशेषरूपत्वं राज्ञः; ब्रह्मक्षत्र सहकार्यम् ; दण्डसंज्ञाः ५८८,५८९. दश दण्डस्थानानि; अपराधाद्यनुसारेण दण्डतारतम्यम् ५८९-५९०. ब्राह्मणस्य वधभिन्नो दण्ड:; कारुशिल्पिप्रभृतीनां वृत्तिसाधनानि न हरणी- यानि ५९०. ब्राह्मणस्य विशेपार्हतास्थानानि ५९१, परिशिष्टानि व्यवहारस्वरूपम्-- व्यवहारशास्त्रोत्पत्तिः प.१५. 19 शपथ: ४४० ४४१. दिव्यशपथयोर्विषय: ४४९, ४५० दिव्यप्रकाराः; दिव्यविशेषाणां देशकाळ- जात्यायधिकारिविशेपनियमाः ४५०-४५३. कर्तारः शॉपकवर्तनं ध्यक्षः ४५३,५४ दिव्यविषयः पञ्चांदव्यप्रकारा घटविधिः ४७३.४७९, अग्निविधिः ४८९.४९४. जलविधि: ५०१,५०२. विपविधिः ५०७-५०९. कोशविधिः ५१३-५१५. तण्डुलविधिः ५१८. तप्त- मापविधिः ५२०. संकीर्णादिष्यविधिः ५२५. मानसंज्ञा :-- मानसंज्ञाः ५३२. निर्णयकृत्यम् - एकदेशविभावितन्यायः; सोत्तरपराजितदण्डादि ५४२. जयपत्रदानम्; छलपराजयांवेपयः; त्रिविधपराजयनिर्णय-