पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

18 व्यवहारकाण्डम्

  • नारदः

व्यवहारस्वरूपम् - ९३,९४. भूतानुसारी छलानुसारी च व्यवहारः; छलं निरस्य भूतमनुसरणीयम् ९४,९५ साक्षिलेख्य विवेकः ९६. कार्यदर्शनफलम् ९७. दर्शनोपक्रमः— व्यवहारोत्पत्तिस्तत्प्रयोजनं च ३,४. सोत्तरानुत्तर- व्यवहारौ ११. व्यवहारसंबन्धिविविध विभागाः; निर्णय- पादाः; सामाद्युपायाः; वर्णाश्रम हितकारी व्यवहारः १२. राज्ञा व्यवहारः स्वयं नोत्पाद्यः; राज्ञा न स्वय- व्यवहार संबन्धिजनाः; व्यवहारफलानि; अष्टाङ्गानि व्यव- मुत्पाद्यो व्यवहार इत्यस्यापवादः; वादिनोर्मध्ये भाषावादी हीरस्य १३. ध्यवहारपदानि; अष्टादशपदावान्तरभेदाः कः ११३. अनादेयवादः ११४. अनादेयवादापवादः; १४,१५. व्यवहारयोनित्रयम्; अभियोगो द्विधा; | अनादेयवादः ११५ नियुक्त प्रतिनिधिजयपराजयौ नियो- व्यवहारपक्षद्वयम् १६. सभा-- जकस्यैव; अनियुक्तपरार्थवादी दण्ड्यः; वादे विभक्ता एत्र प्रतिभूत्वमर्हन्ति; आसेधविधिः ११६. चतुर्विध आसेधः; आतेद्धव्यानि द्रव्याणि ११७. आसेधमोक्षः; मिथ्यासेघदोपः; आसेधातिक्रमे दोपापवादः; आसेधाति- क्रमदोषः; आसेद्धृदण्ड: ११८. आहाना सेधानर्हाः ११९. आह्वाननिषेधप्रतिप्रसवः; कार्योत्तरमासेधनिषेधः १२०. प्रतिज्ञा --- कुलश्रेणिगणाधिकृतनृपाणां व्यवहार निर्णयेऽधिकार- तारतम्यम् ४२. प्राविवा कलक्षणं, प्राविवाकपद- निरुक्तिश्व; राज्ञा कीदृशाः सभ्या नियोज्याः ४३. व्यवहार निर्णये कति सभ्या नियोज्याः; नियुक्तेनानियुक्ते नापि वा सभ्येन शास्त्रोक्तमेव वक्तव्यम् ४४. अयुक्तो- क्तौ द्वेषदोपभाग् भवति सभ्यः; सभ्यैः सहैव व्यवहारो निर्णेयो राज्ञा; व्यवहारशुद्धौ सभ्यशुद्धिः ४५,४६. अधर्म्यनिर्णये दोपभागिनः; धर्म्यनिर्णये फलम् ४६ अयथार्थवादिसभ्यानन्दा; अपक्षपाती एव निर्णयः कार्यः रागाज्ञानलोभैर्दुष्टे व्यवहारनिर्णये सभ्यदण्डः ४७. प्राड्- विवाकेन विवादशल्यमुद्धरणीयम्; सभ्यानां मतभेदाभेद - कृतौ सशल्यवादनिःशल्यवादौ; सत्सभालक्षणम् ४८. दर्शनविधिः-

धर्म्यनिर्णयफलम् ८८. राज्ञो यमव्रतम्- समभावः; अप्रमादेन व्यवहारो द्रष्टव्यः; धर्मशास्त्रानुसारेण प्राड्- विवाकसंमत्या कार्ये द्रष्टव्यम्; दर्शनस्य चत्वारो भागा: ८९. धर्मशास्त्रार्थशास्त्रे अविरुद्धे प्रमाणम् ; शास्त्रविरुद्धं भूताहितं च निवर्तनीयम्; अन्यराजकृतमन्याय्यं निवर्तनी- यम् ; अर्थशास्त्रधर्मशास्त्रद्वैधे व्यवस्था ९०. धर्मशास्त्र- लोकव्यवहारद्वैधे व्यवस्था; धर्मव्यवहारचरित्र राजशास- नानि व्यवहारप्रमाणानि, तेषां तारतम्यं च ९१,९२. कार्यदर्शने प्रत्यक्षं सहकारि; कार्यदर्शने तर्क उपाय:

  • दिव्यप्रकरणे श्लोकंभिन्नत्वात् 'नारद : ' 'नारदीयमनु-

'संहिता' इति पृथङ् निर्दिश्य बचनसंग्रहः कृतः । अत्र तु विषयाणामभिन्नत्वात् न पृथड् निर्देशः । प्रतिज्ञाप्रशंसा १३९ प्रतिज्ञालेख विधिः; वायुक्तं फलकादिषु प्रथमं लेखनीयम्; फलकलिखितं वाद्यनु- ज्ञातं चाधिकं पुनः लिखेत् १४० भाषालेखनावधिः; भाषाशोधनावधिः १४१, १४२. प्रतिज्ञादोपाः १४२- १४४. उत्तरम्------ उत्तरदानकाल: उत्तरस्वरूपं च; उत्तरदाने कालावधिविचारः; प्रतिज्ञा तु सद्य एव लेख्या १६१, १६२. सदुत्तरस्वरूपम् १६२. चतुर्विधमुत्तरम् १६३, १६४. चतुर्विधं मिथ्योत्तरम् ; प्रत्यवस्कन्दनलक्षणम् १६४. वादहानिः - विविधानि वादहानिकारणानि २०१-२०३. अर्थ- विवादेषु वादहानिकारणापवादः २०३. वादहानिकार- | णानि २०४. क्रिया- प्रमाणोपन्याससमयः; निर्णयसाधनानि २१७. प्रमाण- बलाबलविचारः; मानुषदैविकभेदौ; दैवमानुषप्रमाणयो- विषयभेदेन व्यवस्था २१८, २१९. वादिनोर्मध्ये •कतरस्य प्रमाणोपन्यासः २१९-२२१.. सत्पक्षोऽपि