पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋषिक्रमेण विषयानुक्रमणिका नुसारी व्यवहारनिर्णयः कर्तव्यः; राशा कीडशाः कति | दण्ड: २९३. साक्षिणां सत्यवचनापवादविषयः, ताड- व सभ्या नियोज्याः ३८. राशा स्वस्थाने ब्राह्मणः प्राड्- विवाको नियोज्यः; शास्त्रविरुद्धनिर्णेतृसभ्यदण्डः ३९. कुलश्रेणिपूगनुपाधिकृतानां व्यवहार निर्णयेऽधिकारतार- शानृतोकिप्रायश्चित्तम् २९४. लेख्यम् - तम्यम् ४०. दर्शनविधिः- राशो व्यवहारदर्शन विधिः, धर्मशास्त्रावलम्बनम्, क्रोधलोभवर्जनम् ७९. धर्मशास्त्रद्वैधे व्यवस्था; धर्म- शास्त्रार्थशास्त्रविरोधे व्यवस्था ८२. अर्थनिश्चये तर्कों लेख्यं च उपायः; छलव्यवहारभूतानुसारिव्यवहार- विवेकः ८७. दर्शनोपक्रमः --- - व्यवहारोपक्रमः १११. वादे प्रातिभाग्यानधिकारिणः; | दिव्यम् - वादप्रतिभूविधिः ११२. प्रतिशा- विवादविषयाः १६०. बादद्दानि :- अभियोगस्य प्रत्यभियोगेन न निराकरणम् अस्या पवादश्च १९७. दुष्टत्वलिङ्गानि १९९. विविधानि वादहानिकारणानि २००. क्रिया- दिग्यविषयः, दिव्यप्रकाराश्च ४४४. दिव्यकतीर, शिरोवर्तनविषयश्च ४४५. दिव्याङ्गस्नानदेशकालो- प्रतिज्ञालेखविधिः १३७. उत्तरम्- पवासादीनां विधिः ४४६. जातिविशेषादिभेदेन दिव्य- भेदः ४४७४४९. घटविधिः ४७२. अनिविधिः उत्तरलेखविधिः १५९. उत्तरे कालदानम् ; सद्यो- ४८७,४८८. जलविधिः ४९९,५०० विषविधिः ५०६. कोशविधिः ५१२. मानसंज्ञाः -- निर्णयसाधनानि, मानुषदैविकभेदौ तयोर्व्यवस्था च २१३. वादिनोर्मध्ये कदा कतरेण प्रमाणोपन्यासः कर्तव्यः २१४, २१५. साक्षी- - कीदृशाः कियन्तश्च साक्षिणो भवन्ति २८२. राजक्कृतदानलेख्यविधिः, तल्लेख्यस्वरूपम् ३४९, ३५० ऋणपत्रादिलेखविधिः ३५०-३५३. प्रमाण- मप्रमाणं च लेख्यम् ३५३. पूर्वले ख्यानिसंभवे तत्तुल्यलेख्यकरणम्; लेख्यपरीक्षा ३५४. ऋणापा- करणसंघन्धी उपगतादिविधिः ३५६. मुक्तिः - भुक्तिविशेषः स्वत्वहेतुः ३८९. आध्यादिभोगो न स्वत्वहेतुः ३९६. आध्याद्यपहारे दण्डः; आगमभोग- योस्तारतम्यसहकार्यविचारः ३९७-४०१. असाक्षिणः २८३. उक्तासाक्षित्वप्रतिप्रसवः २८४. कम् २८७. साक्षिप्रश्नविधिः २८५, २८६. साक्ष्यमब्रुवतो दण्डः २८६,२८७. साक्षिद्वैधे बहुत्वगुणाधिक्यादि निर्णाय- प्रतिज्ञाद्यनुगुणाननुगुणसाक्ष्युक्त्यधीनौ जयपराजयौ २८८. अनुगुणाननुगुणसाक्षिणां कूट- साक्षिणः कथं ज्ञेयाः २८९. कौटसाक्ष्यदण्डः; कूटकूदू- ब्राह्मणदण्डः २९२.. पूर्वाङ्गीकृतसाक्ष्यस्य तदपड़वे ३ मानसंज्ञाः ५३०, ५३१. 17 निर्णयकृत्यम्- प्रमाणाधीनो विजयः ५३७. पराजितदण्डादिविचारः; सोत्तरपराजितदण्डः ५३८. एकदेशविभावितविचार: ५३९. | पुनर्व्यायः - पुनर्न्यायस्थानानि, पुनर्न्यायविषयश्च ५४६, ५४७. न्याभ्यनिर्णये हठात्पुनर्न्यायवादिनो दण्डः ५४७. कृतनिवर्तनम् - निवर्तनीया व्यवहारा: ५५७. दण्डमातका -- राजा दण्डधरः ५८२. कीदृशो राजा दण्डधारणाईः; यथाशास्त्रदण्डप्रयोगफलम् ५८३,५८४. राज्ञः सर्वो दण्डय:; उद्वृत्तसंघा दण्डया: ५८४. दण्डसंज्ञाः; दण्डप्रकाराः; अपराधानुरूपव्यवस्था च ५८५. अधर्म्य- दण्डने राजानं प्रति दण्डः ५८६,