पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

16 दर्शनोपक्रमः - राज्ञा व्यवहारः स्वयं नोत्पाद्यः, अन्योत्पादितो न निगरणीयः १०९. अनेक कार्ययोगपद्ये कार्यदर्शन- क्रमः ११०. प्रतिज्ञा - व्यवहारकाण्डम् भाषादोषः १३७. वादहानिः - दुष्टत्वलिङ्गानि १९२. विविधानि वादहानिकार- णानि १९३-१९६. अब्रुवतोऽभियोक्त्रादेर्दड्यत्वम् १९६. क्रिया - वादिनोर्मध्ये कतरस्य प्रमाणोपन्यासः २१२. मानुष- दैवप्रमाणविषयव्यवस्था २१३. साक्षी -- कीदृशाः साक्षित्वमर्हन्ति २५०-२५२. जातिवर्ण- भेदेन साक्षिभेदः २५२. साक्षिनिरुक्तिः; सत्योक्ति प्रशंसा २५३,२५४. लेखानिवद्धोऽपि साक्षी भवति; साक्षि- संख्या २५४. असाक्षिणः २५५,२५६. उक्तामाक्षित्व- प्रतिप्रसवः; स्त्रीणां तु सर्वदैवासाक्षित्वम् दुष्टानां च २५७, २५८. स्त्रीचालादीनामसाक्षित्वस्य प्रतिप्रसवः २५९,२६०. साक्षिप्रश्नविधि: २६०-२६३. अनृतोक्ति- निन्दा सत्योक्तिप्रशंसा च २६३-२६५. अनृतवादि- साक्षिणः विषयभेदेन पातकतारतम्यम् २६६-२६८. विकर्मस्थद्विजा अपि शूद्रवत्प्रष्टव्याः २६८,२६९. कीहक् साक्षिवचो ग्राह्यम् ; अनापदि सामवतो दण्डः २६९. कुटसाक्षिलिङ्गं तद्दण्डश्च २७०. साक्षिद्वैधे बद्दुत्वगुणा- धिक्यादि निर्णायकम्; साक्षिणां सत्यवचनापवादविषयः २७१-२७५. उक्तानृतवचनप्रायश्चित्तम् २७५-२७७. कौट साक्ष्ययुक्त व्यवहार निवर्तनम् ; कौटसाध्यनिमित्तानि; कौटसाध्ये निमित्त विशेषकृतदण्डविशेषा: २७८-२८१. भुक्ति:- भुक्तिविशेषः स्वत्वहेतुः ३८३,३८४. आधिप्रीति- भोग्यादेर्भोंगो न स्वत्वहेतु: ३८६,३८७. आध्यादिभोगो न स्वत्वहेतुः ३८७. आगमभोगविरोधे प्राबल्यदौर्बल्ये ३८८,३८९, दिव्यम्-- शपथ: ४३५-४४०. मानसंज्ञाः- मानसंज्ञा: ५२७-५३०. निर्णयकृत्यम् - पराजितदण्डः ५३७. पुनर्व्यायः - अनिवर्तनीयं कार्यम्; निवर्तनीयं कार्यम् ५४६. कृतनिवर्तनम् - निवर्तनीयो व्यवहारः ५५२-५५४. उक्तनिवर्तना- पवाद: ५५५. बलात्कृतं निवर्तनीयम् ५५६. दण्डमातका- रक्षणार्थ सर्वदेवमयो राजा निर्मितः ५७४. दण्डो- त्पत्तिः, दण्डप्रयोजनं, दण्डप्रयोगाधिकारश्च ५७५,५७६. निमित्त विशेषेण दण्डतारतम्यं, दण्ड्यादण्ड्य विवेक कर्तव्यता च ५७६,५७७. दण्डस्थानानि धनदण्डसंज्ञाश्र; पित्रा- दयोऽप्यपराधिनो दण्ड्या एव ५७७,५७८. धनद्वारा राज्ञो दण्ड्यत्वम् ५७८. ब्राह्मणस्य वधातिरिक्तो दण्डः; अशक्तानां मृदुदण्डः ५७९. ब्राह्मणविरोधिनस्तीव्रदण्डः; महापातकिदण्डविचार: ५८०,५८१. वर्णविशेपेण महा- पातकिदण्डविचारः; महापातकिदण्डधनं राज्ञा न ग्राह्यम् ५८१,५८२. युक्तदण्ड प्रशंसा ५८२. वाल्मीकि रामायणम् सभा-- सत्सभालक्षणम् ३८. दर्शनविधिः-- राज्ञा कार्यदर्शनं नोपेक्षणीयम् ७९. वादहानि :-- दुष्टत्वलिङ्गानि १९७. दिव्यम् -- अग्निदिव्यम् ४८६. दण्डमातृका--- दण्डप्रयोजनम् ५८२. व्यवहारस्वरूपम् – याज्ञवल्क्यः व्यवहारपादाः ११. सभा- राजा प्राड्विवाकः, ब्राह्मणाः सहकारिणः; धर्मशास्त्रा