पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिशिष्टानि दण्डसंशाः - दण्डस्वरूपम् ; दण्डपदनिरुक्ति:; दण्डप्रयोजनम्; हिंसात्मकत्वादिदण्डाक्षेपपरिहार: प. ९, १०. व्यवहारस्वरूपम्-- व्यवहारशास्त्रोत्पत्तिः प.१२ १५. दर्शनविधिः- व्यवहारदर्शने वैन्यस्य प्रतिज्ञा प.१७. कौटिलीय अर्थशास्त्रम् व्यवहारस्वरूपम्-- व्यवहारपदानि ७. ऋषिक्रमेण विषयानुक्रमणिका कृतनिवर्तनम्- सिद्धाः कीदृशा व्यवहारा, असिद्धाश्च कीदृशाः ५५०-५५२. सभा- (उच्चावचेषु जनपदस्थानेषु न्यायनिर्णेतारस्त्रयस्त्रयोऽ- मात्याः; प्राइविवा कसभ्यलेखकप्रमादेषु दण्डविधिः २७. दर्शनविधिः- धर्मव्यवहारचरित्रराज शासनानि व्यवहारप्रमाणानि, तेषां प्रामाण्यतारतम्यव्यवस्था च ६९. दर्शनोपक्रमः---- अनावेदितकार्यविशेषा ग्राह्याः १०९. प्रतिज्ञा-- वादहानिः-- पराजयहेतवः; पराजितदण्डः; कालातिपातेऽपि प्रतिवचनाप्रदाने अभियुक्तस्य दण्ड: १९०. विविधानि वादहानिकारणानि १९१. प्रतिज्ञालेखविधिः १३७. साक्षी--- कीदृशाः कति च साक्षिणः कर्तव्याः; असाक्षिणः . २४८. हिंसादिपु उक्तासाक्षित्वापवादः; वर्णन साक्षिवचनविधिः; साक्षिणामनुक्तौ दण्ड: २४९. साक्षिद्वैधे बहुत्वगुणाधिक्यानुसारेण निर्णयः; अनिर्णये राजगामि धनम् ; विसंवादिसाक्षिदण्डः; साक्षिणो धर्माधि- करणे आनयनीयाः २५०. भुक्तिः .. भुक्तिविशेष एव स्वत्वहेतुः ३८२. मानसंज्ञा: - मानसंज्ञाः ५२६,५२७. दण्डमातृका --- दण्डप्रयोजनम् ; दण्डप्रकारा: ५७३. अनुग्राह्याः; निमित्तविशेषेण दण्डविशेषतारतम्यम्; अदण्ड्यदण्ड- राजदण्ड:; दण्डकर्मभेदाः; ब्राह्मणस्य वधातिरिक्तो दण्ड: ५७४. लेख्यम्--- शासनाधिकारः प.१८. मनुः व्यवहारस्वरूपम् - परिशिष्टानि व्यवहारपदानि ८-१०. सभा- 15 प्राइविवाकः सर्ववर्णीयो राजा भवति, तत्सहकारिणो मन्त्रिणः ब्राहाणाश्च भवन्ति; राजा सविनयेन सभाप्रवेशः कर्तव्यः २८. कार्यदर्शनकाले आसनपाणिव्यापारादिनिय- माः ३०. राज्ञा स्वस्थाने ब्राह्मण : प्राइविवाको नियोज्य:; न्यायदर्शने सहकारिणस्त्रयस्सभ्याः ३१. विह्तिसभास्तुतिः; शूद्रो न्यायनिर्णये नाधिकारी, किन्तु क्षत्रियादयो द्विजा एव ३२,३३. प्राडूविवाकसभ्यैर्ग्य एव निर्णयः कार्यः; सभायां तूष्णींभावे विपरीतोक्तौ वा दोपः; अधर्म्यनिर्णये दोप:३४. धर्ममहिमा ३५, ३६. अवर्ग्यनिर्णये दोष- भागिनः; धर्म्यनिर्णये शुभफलम् ३६. आश्रमिद्विजानां कार्याणि तच्छिष्टैर्निर्णयानि, तत्संमतौ राज्ञा ३७. दर्शनविधिः- सभाप्रवेशः ७० देशदृष्टाः शास्त्रदृष्टाच हेतवो व्यव हारप्रमाणम् ७१. कार्यदर्शनविधिः; राज्ञो यमत्रतम्- समभावः; वित्राद्यकार्यनिर्णये तर्क उपायः ७४. वस्त्यात्म- साक्षिदेशकालरूपाणि दर्शनसमयेऽवधार्याणि; धर्मशास्त्रं देशादिधर्माश्च व्यवद्दारप्रमाणम् ७५-७७ द्विजातिशिष्टा- चार: माणम् ७७. क्रुद्धवादिप्रतिवादिकृताधिक्षेपो राज्ञा क्षन्तव्यः ७८. अधर्म्यनिर्णयेऽशुभफलम्; धर्म्यनिर्णये शुभ- फलम् ७९.