पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

14 सत्यापवादः, तत्रानृतोक्तिप्रायश्चित्तम्; कूटसाक्षिलिङ्गम्; कूटसाक्षिदण्ड:; वर्णभेदेन साक्षिवचनविधिः २४५. साक्ष्युक्तिरेव जयपराजयकारणम्; साक्षिद्वैधे बहुत्वगुणा- द्यनुसारेण निर्णयः २४६. कूटसाक्ष्ये कार्यनिवर्तनम् ; दण्डपरिमाणम् ; पितापुत्रविरोधे न साक्षित्वम् २४७. लेख्यम्---- लेख्यप्रकाराः तलक्षणानि च ३४८. प्रमाणम प्रमाणं च लेख्यम्; लेख्यपरीक्षा ३४९. भुक्तिः-- आध्यधिकारे भोगो गमकः; सागमो भोगः स्वत्वहेतुः ३८२. निश्छिद्रत्वादिधर्मयुक्तः पितृभोग: स्वत्वहेतुः दिव्यम्---- शपथ: ४३०-४३२. दिव्यविषयः; दिव्य विशेषे देशकालजातिविशेषनियमाः ४४३ घटविधिः ४७१, ४७२. अग्निविधिः ४८५,४८६. जलविधिः ४९८, ४९९. विषविधिः ५०६. कोशविधिः ५११,५१२. मानसंज्ञा :-- मानसंज्ञाः ५२६. निर्णयकृत्यम्-- व्यवहारकाण्डम् जयफलं पराजितदण्डच ५३७. दण्डमातृका- दण्डसंज्ञाः, निमित्तविशेषेण दण्डतारतम्यं च ५७०. ब्राह्मणस्य वधातिरिक्तो दण्डः ५७१. शङ्खः सभा- सभाया दिगादिनियमः २६. साक्षी-- असाक्षिण: ; समुदायसाक्षित्वं पृथग्वा २४७. भुक्ति:-- नियमतः पुरुषद्वयभोगः स्वत्वहेतुः ३८३. दिव्यम्-- दिव्यविषयः दिव्यप्रकाराश्च ४४४. अग्निविधिः ४८६. जलविधिः ४९९. दण्डमातृका -- दण्डसंज्ञाः; अदण्डयाः ५७१. ब्राह्मणस्य विशेषार्ह- तास्थानानि; दण्डप्रसङ्गे शिल्पिकारुशूद्राणां वृत्तिसाधनानि नाहार्याणि ५७२. शङ्कलिखितौ गणादीनां न्यायनिर्णेतारः २६. सभा- साक्षी- कीदृशाः साक्षित्वमर्हन्ति; एको न साक्षी; साक्षि शपथावधि: २४७. दुष्टसाक्षिलिङ्गानि; असाक्षिणः २४८. | युक्ति: युक्तिः ४२५. दिव्यम् - दिव्यविषयः दिव्यप्रकाराश्च ४४४. ४८६. जलविधिः ४९९. कृतनिवर्तनम् व्यवहारेऽस्वतन्त्राः ५५०. अग्निविधिः दण्डमातृका -- दण्डसंज्ञाः; अदण्ड्या: ५७१. ब्राह्मणस्य विशेषा- ईतास्थानानि; दण्डप्रसङ्गे शिल्पिकारुशूद्राणां वृत्ति- साधनानि नाहार्याणि ५७२. महाभारतम् व्यवहारस्वरूपम्-- व्यवहारलक्षणप्रभोजनस्वरूपाणि ; दण्डप्रशंसा; व्यव- हारोत्पत्तिः २. सभा- बहवो न्यायनितारो नियोज्या नैक एव; सत्सभालक्षणम् २७. दर्शनविधिः-- शास्त्रानुसारिणी समदर्शिनी बुद्धिर्व्यवहारे प्रमाणम् ; साक्षित्रलमनुमानं चार्थनिर्णये प्रमाणम् ; राज्ञा स्वयं व्यवहारो द्रष्टव्यः ६९. दिव्यम्- शपथः (बिसाख्यानम्, पुष्कराख्यानम्) ४३२- ४३५. दण्डमातृका- दण्डप्रशंसा ५७२. सम्यग्विचार्य दण्डः कल्प्यः; राज्ञः सर्वो दण्ड्यः; ब्राह्मणस्य वधातिरिक्तो दण्डः; दण्ड्योत्सर्गे राजपुरोहितयोः प्रायश्चित्तम् ५७३.