पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेदेन साक्ष्यनृतदोषतारतम्यम् २३९. मिथ्यावचने साक्षिदण्ड: २४०. साक्षिणोऽनृतवचनदोषापवादः; अनृतवचन दोषापवादप्रतिप्रसवः २४१. भुक्तिः - भुक्तिविशेषस्य स्वत्वहेतुत्वम्; श्रोत्रियादिभुक्तेर्न स्वत्वहेतुत्वम् ; विषयविशेषभुक्तर्न स्वत्वहेतुत्वम् ३८१. दिव्यम् - शपथ: ४२९ वर्णविशेषेण दिव्यविशेषः ४४३. दण्डमातृका- दण्डोपदेशयोः प्रयोजनम् ; दण्डयाः; श्रोत्रियोऽदण्डयः; ब्राह्मणस्य वधातिरिक्तो दण्डः ५६७. निमित्तभेदेन दण्डतारतम्यविचारः; दण्डयोत्सर्गः ५६८. आपस्तम्बः सभा- बहवो न्यायनिर्णेतारः २५. क्रिया - ऋषिक्रमेण विषयानुक्रमणिका निर्णयसाधनानि २१२. साक्षी- साक्षी कदा कुत्र कथं च वदेत् २४१. अनृतवदन- दण्डविधिः; सत्यानृतोक्तिफलम् २४२. कृतनिवर्तनम् - व्यवहारे स्वतन्त्राः ५५०. दण्डमातृका- संस्कृतानां द्विजानामपराधे प्रायश्चित्तमेव न दण्डः, इतरेषां दण्डः ५६८. निमित्तं निर्णीयैव दण्डः कर्तव्यः; प्रथममतिक्रमिणं वचनबद्धं वरिष्टबद्धं वा कारयेत् ५६९. बौधायनः साक्षी- साक्षिणा किं किमर्थं च वक्तव्यम्; कीदृशाः साक्षिणः कीदृशाश्वासाक्षिणः; साक्ष्यादिमिर्धर्म एव वक्तव्यः; साक्षिप्रश्नविधिः; साक्षिणोऽनृतवचने दोषः २४२. अनृ- तोक्तौ विषयभेदेन दोषतारतम्यम्; साक्षिद्वैधे गुणाद्य- नुसारेण निर्णयः; अन्यथानिर्णये नरकः; अधर्म्य - निर्णयप्रायश्चित्तम् २४३. दण्डमातृका- ब्राह्मणस्य वधातिरिक्तो दण्डः ५७०. वसिष्ठः सभा - राजमन्त्री प्राविवाको भवति, तस्य अपक्षपातिता- दिविधिः २५. नियुक्तानियुक्तसभ्यैर्धर्मनिर्णयः शास्त्रा- नुसारेण वक्तव्यः २६. उत्तरम् - उत्तरदापनोपाया: १५९. क्रिया--- निर्णयसाधनानि २१२. साक्षी- कीदृशाः साक्षित्वमर्हन्ति; जातिभेदे साक्षिभेदः; समुदायसाक्षित्वम्; प्रातिस्विकसाक्षित्वम्; साक्षिवचन- विधिः; अनृतवदनदोषः २४३. असाक्षिणा न वक्तव्यम्; अनृतोक्तिफलम्; अनृतोक्तिदोषतारतम्यम्; अनृतोक्त्य- पवादः २४४. लेख्यम्-- लेख्यप्रकाराः तलक्षणानि च ३४८. भुक्ति:-- भुक्तिविशेष एव स्वत्वहेतुः ३८२. 13 दण्डमातृका-- दण्डनिमित्तं, निमित्तविशेषेण दण्डविशेषः; दण्ड- विध्यतिक्रमे राजपुरोहितप्रायश्चित्तम् ५७०. विष्णुः व्यवहारस्वरूपम् - व्यवहारोत्पत्तिः २. | सभा– राजा ब्राह्मणो वा प्राइविवाको भवति; कीदृशाः सभ्या नियोज्या:; उत्कोचजीविसभ्यदण्डः २६. दर्शनोपक्रम :-- आसेधविचारः १०७. क्रिय ---- निर्णयसाधनानि; वादिनोर्मध्ये कतरस्य प्रमाणो पन्यास: २१२. साक्षी- कीदृशाः साक्षित्वमईन्ति २४४. साक्षिनिरुक्तिः, कीदृशा असाक्षिणः; परम्परया साक्षित्वम् ; सत्योक्तिफलम्;