पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋषिक्रमेण विषयानुक्रमणिका [ व्यवहारमातृकायां क्रमेण ये ऋषयः संगृहीताः तेषु निर्दिष्टानां विषयाणां प्रकरणानुपूर्व्या संग्रहः ] वेदाः हिरण्यं; हिरण्यमना; हिरण्यशुल्क:; हिरण्यपिण्ड: प. ५. ! दण्डसंशा:- व्यवहारस्वरूपम् - व्यवहारधर्मोत्पत्तिः १. सभा- व्यवहारसभा २०, २१,२२,२३. राजा प्राड्- विवाक: २०. सभा २०,२१. गणाः व्राताश्च २१. वादिप्रतिवादिनौ २१. प्राड्विवाक: २१,२३. व्यव- हारसभाया उत्पत्तिः २३. दर्शन विधिः-- दर्शनविधिः ६७. साक्षी - सत्यप्रशंसा, द्रष्टृसाक्षी श्रोतृसाक्षी च २३७. दिव्यम् - शपथः ४२९. घटविधिः ४७१. अग्निविधिः ४८५. दण्डमातका - दण्डयदमनं साधुपालनं च राज्ञः कर्तव्यम्; अब्रा- ह्मणेन विरोधे ब्राह्मणोऽदण्ड्यः ५६५. ब्राह्मणोऽवध्यः ५६५,५६६. दण्डाध्यक्षो राजन्यः ५६५. पापकारी सर्वः शूद्रवद्दण्ड्यः; पापी दण्ड्यः; ब्राह्मणो राज्ञाऽदण्ड्यः; राजाऽदण्ड्यः; श्रोत्रियब्राह्मणोऽदण्डयः; सर्वदेवतारूपो राजा दण्डधारकः; राज्ञः सर्वो दण्डयः ५६६. परिशिष्टानि सभा-- सभासभ्यसभाभाषणलिङ्गानि राजव्यवहारसभा च प. १. ग्राम्यवादी; गणाध्यक्षः; सभासदः; विश्पति:; सभा; आमन्त्रणसभा प.२. वादी प्रतिवादी प्राविवा कश्च; राज्ञः सभा प. ३. राजव्यवहारसभा; सभ्याग्निः; सभापालः; सभासदः; धर्मपति:; लोकसभा प.४. मानसंशा :----- सभायां दण्ड: ; दण्डपदनिरुक्ति: (निरुक्तम् ) प.९. व्यवहारस्वरूपम् - व्यवहारशास्त्रोत्पत्तिः प. १२. गौतमः व्यवहारस्वरूपम्- व्यवहारोत्पत्तिः १. सभा- सभाङ्गानि; प्राविवाकः कीदृशः प्राविवाको न्यायेऽधिकृतः २४. दर्शन विधि:- व्यवहारप्रमाणं वेदादिरूप आम्नायः; आम्नाया- विरोधिदेशादिधर्मा व्यवहारप्रमाणम्; कर्षकवणिगादिपु तद्वर्गीयाः शिष्टाः प्रमाणम् ६७. तच्छिष्टानुसारेण राज्ञा तद्व्यवहारो निर्णयः; विवाद्यार्थनिश्चये तर्क उपायः; | निर्णयसहकारिणो वेदज्ञा ग्राह्याः ६८. दर्शनोपक्रमः- आसेघविचारः १०७. | उत्तरम् - उत्तरे कालदानम्; शीघ्रोत्तरस्थानानि १५९. क्रिया - निर्णयसाधनानि २१२. साक्षी----- साक्षिण: प्रमाणम् ; कियन्तः कीदृशाश्च साक्षिणः कर्तव्याः २३७. सर्ववर्णीयाः साक्षिणः प्रमाणम्; अ ब्राह्मणवचनान्न ब्राह्मणः साक्षी; साक्षिभिः कदा वक्तव्यम्; साक्षिभिरनुक्तौ दोषः; सत्यासत्योक्तिफलम् २३८. अनिर्दिष्टैरपि वक्तव्यम्; हिंसादिदोपे निर्गुणा अपि निष्कः; शतमानं हिरण्यं; कृष्णलं; सुवर्ण; अष्टापृट् | साक्षिणः; अधर्मवचने साक्ष्यादयः सर्वे दोषिणः; विषय- 20