पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषयानुक्रमणिका दण्डसंज्ञाः; दण्डप्रकाराः, अपराधानुरूपव्यवस्था च; अधर्म्यदण्डने राजानं प्रति दण्डः नारदः - दण्ड- प्रयोजनम्, धर्म्यदण्डः राज्ञा कर्तव्यः; राजशासन- प्रामाण्यम्, कार्यविशेषेण देवताविशेषरूपत्वं राज्ञः; ब्रह्मक्षत्रसहकार्यम् ; दण्डसंज्ञा :; दश दण्डस्थानानि; अपराधाद्यनुसारेण दण्डतारतम्यम्; ब्राह्मणस्य वधभिन्नो दण्डः; कारुशिल्पिप्रभृतीनां वृत्तिसाधनानि न हरणी- यानि; ब्राह्मणस्य विशेपार्हतास्थानानि. बृह- स्पतिः - राज्ञः सर्व दण्ड्या:; दण्डसंज्ञाः; अपराध- जात्यादिनिमित्ततारतम्थेन दण्डतारतम्यम्; चतुर्दश दण्डस्थानानि; ब्राह्मणस्य वधभिन्नो दण्डः; शरीरदण्ड. प्रत्याम्नायद्रव्यम्; दासस्य नार्थदण्डः, घनदण्डादाने निर्वासनदण्डः, कात्यायनः – दण्ड्यस्यादण्डने अ- दण्ड्यस्य दण्डने च दोपः; आचार्यादिदण्ड्यविचारः; दण्डप्रायश्चित्तयोर्विकल्पः; दण्डसंज्ञा :; दण्डकर्तारं पाप- हेतुं च विचार्येव दण्ड: कल्प्य:; अपराधोपक्रममध्य- समाप्त्यादिकं विचार्य दण्डतारतम्यम्; संहत्यापराधे दण्डः; वर्णादिभेदेन दण्डभेदः; दासादिदण्डः; ब्राह्मणस्य वधातिरिक्तो दण्डः; अन्यायार्नितं वित्तं वर्ज्यम् ; दण्डवनं विप्रेभ्यो दद्यात् उशना - महापापेपु ब्राह्मणदण्ड:. व्यासः – अल्पदण्डविपयः, यमः - राज्ञः सर्वे दण्डया:; ब्राह्मणस्य वधातिरिक्तो दण्डः; महापापेपु ब्राहाणदण्डः; पतितदण्ड: परिपदि देयः; सर्वस्वदण्डे जीवनमवशेषणीयम् अङ्गिराः – दण्डधराः; आत्म- इन्तृदण्डः, वृद्धवसिष्ठः - महापापेपु ब्राह्मणदण्डः. स्मृत्यन्तरम् – निमित्त मेदेन दण्डतारतम्यविचारः; ब्राह्मणोऽवध्यः; महापापेषु ब्राहाणदण्ड: अग्निपुराणम्- दण्डसंज्ञाः. शुक्रनीतिः– दण्डप्रयोजनम् ; दण्डप्रयोग- विवेकः; दण्डप्रकाराः; कालविशेषेण दण्डविशेषः; राज्ञा साम्यबुद्धया दण्डः प्रणेयः; अपराधप्रकाराः, तत्तार- तम्येन दण्डविधिः; प्राणहरणदण्डस्य सर्वथा निषेधः. संग्रहः - दण्डप्रकरणव्यवस्था. परिशिष्टानि सभा [ पृ. १-४ ] वेदाः – सभासभ्यसभाभाषणलिङ्गानि राज- व्यवहारसभा च; ग्राम्यवादी; गणाध्यक्षः; सभासदः; विश्पतिः; सभा; आमन्त्रणसभा; वादी प्रतिवादी प्राड्- विवाकच; राज्ञः सभा; राजव्यवहारसभा; सभ्याग्निः; सभापालः; सभासदः; धर्मपतिः; लोकसभा. 11 मानसंज्ञाः [ पृ. ५–८ ] वेदाः-- निष्कः, शतमानं हिरण्यं, कृष्णलं, सुवर्ण, अष्टाष्ट् हिरण्यं, हिरण्यमना, हिरण्यशुल्कः, हिरण्य पिण्डः, मयमतम् - देशमानसाधनम् शिल्परत्नम् देश- मानसाधनम्. दण्डसंज्ञाः [ पृ. ९–११ ] वेदाः - सभायां दण्ड: निरुक्तम् – दण्डपद्- निरुक्तिः हारीतः – ब्राह्मणदण्डविचार:. विष्णुः - ब्राह्मणदण्डविचार: महाभारतम् दण्डस्वरूपम्; दण्डपदनिरुक्तिः; दण्डप्रयोजनम्; हिंसात्मकत्वादि- दण्डाक्षेपपरिहारः वृद्धहारीत: - न्यायदण्डः; दण्ड- प्रकाराः; दण्डविवेकः; ब्राह्मणदण्डविचारः. व्यवहारस्वरूपम् [ पृ. १२-१६ ] वेदाः, महाभारतम, नारदः -- व्यवहारशास्त्रो- त्पत्तिः, दर्शनविधिः [ पृ. १७ ] महाभारतम्--व्यवहारदर्शने वैन्यस्य प्रतिज्ञा. क्रिया [ पृ. १७ ] बृहुद्यमः - - वादिनोर्मध्ये कदा कतरेण प्रमाणोप- न्यासः कर्तव्यः. लेख्यम् [ पृ. १८-१९ ] कौंटिलीय अर्थशास्त्रम् – शासनाधिकारः