पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

10 व्यवहारकाण्डम् निर्णयकृत्यम् [पृ. ५३७-५४५] - - विष्णु: - जयफलं पराजितदण्डच. मनुः -परा- जितदण्डः याज्ञवल्क्य:- प्रमाणाधीनो विजयः; पराजितदण्डादिविचारः; सोत्तरपराजितदण्ड:; एकदेश- विभावितविचारः नारदः – एकदेशविभावितन्यायः; सोत्तरपराजितदण्डादि; जयपत्रदानम् ; छलपराजय विषयः; त्रिविधपराजयनिर्णयक्रमः; व्यवहारमातृकाप्रशंसा बृह- स्पतिः -- सम्यनिर्णयपर्यवसानं जयपत्रदानं दण्डश्च. कात्यायनः – पश्चात्कारः पराजयफलं च व्यासः - जयपराजयफलम् संग्रहकारः – जविपराजयस्वरूपम्. पुनर्न्याय: [पृ. ५४६–५४९] - मनुः – अनिवर्तनीयं कार्यम्; निवर्तनीयं कार्यम् याज्ञवल्क्यः – पुनर्न्यीयस्थानानि पुनर्न्यायविषयश्र; न्याय्यनिर्णये हठात् पुनर्न्यायवादिनो दण्डः नारद:- न्यायनिर्णयेऽपि पुनर्व्यायवादिनः पण: ; कुनिर्णयिनां दण्डः; पुनर्न्याया व्यवहारः बृहस्पतिः- पुन या व्यवहारः; कुनिर्णयिनां दण्डः कात्यायन:- पुनर्न्याया व्यवहारः स्मृत्यन्तरम् - पुनर्व्यायाही व्यवहारः कृतनिवर्तनम् [पृ. ५५०-५६४] आपस्तम्बः——व्यवहारे खतन्त्राः शङ्खलिखितौ- व्यवहारेऽस्वतन्त्राः कौटिलीय अर्थशास्त्रम् - सिद्धाः कीदृशा व्यवहाराः, असिद्धाश्च कीदृशाः मनुः - निवर्तनीयो व्यवद्दारः; उक्तनिवर्तनापवादः बलात्कृतं निवर्तनीयम् याज्ञवल्क्यः - निवर्तनीया व्यवहारः नारदः - निवर्तनीयो व्यवहारः; उक्तनिवर्तनापवादः; निवर्तनीया व्यवहारा; स्वतन्त्रास्वतन्त्रविचारः वृहस्पतिः - उक्तनिवर्तनापवादः. कात्यायनः- निवर्तनीया व्यवहाराः; उक्तनिवर्तनापवादः; स्वतन्त्र- कृतोऽपि कश्रिद् व्यवहारो निवर्तनीयः हारीतः - निवर्तनीया व्यवहाराः यमः - निवर्तनीया व्यव हारा: स्मृत्यन्तरम् - अनिवर्तनीयौ दानविक्रयौ. अब्राह्मणेन विरोधे ब्राह्मणोऽदण्डयः; ब्राह्मणोऽवध्यः; दण्डाध्यक्षो राजन्यः; ब्राह्मणोऽवध्यः; पापकारी सर्वः सूद्रवद्दण्डयः; पापी दण्डयः; ब्राह्मणो राज्ञाऽदण्डयः; राजाऽदण्डयः; श्रोत्रियब्राह्मणोऽदण्ड्यः; सर्वदेवतारूपो राजा दण्डधारकः; राज्ञः सर्वो दण्ड्यः गौतमः - दण्डोपदेशयोः प्रयोजनम् ; दण्ड्या:; श्रोलियोऽदण्ड्यः; ब्राह्मणस्य वधातिरिक्तो दण्डः; निमित्तभेदेन दण्डतार- तम्यविचारः; दण्ड्योत्सर्गः हारीतः -परिषद्राजा च दण्डधरः; ब्राह्मणोऽवध्यः आपस्तम्बः संस्कृतानां द्विजानां अपराधे प्रायश्चित्तमेव न दण्डः, इतरेषां दण्डः; निमित्तं निर्णीयैव दण्डः कर्तव्यः; प्रथममति- क्रमिणं वचनबद्धं वरिष्ठबद्धं वा कारयेत् बौधायन:- ब्राहाणस्य वधातिरिक्तो दण्डः. वसिष्ठः – दण्डानिमित्तं, निमित्तविशेषेण दण्डविशेषः; दण्डविध्यतिक्रमे राज. पुरोहितप्रायश्चित्तम् विष्णुः दण्डसंज्ञाः; निमित्त- विशेषेण दण्डतारतम्यं च; ब्राह्मणस्य वधातिरिक्तो दण्डः. शङ्खः शङ्खलिखितौ च --दण्डसंज्ञा :; अदण्डयाः; क्षत्रियादीनां दण्डवत्वम् ; ब्राह्मणस्य प्रायश्चित्तीयत्वम् ; ब्राह्मणस्य विशेपार्हतास्थानानि; दण्डप्रसङ्गे शिल्पि- कारुशूद्राणां वृत्तिसाधनानि नाहार्याणि. महाभारतम्- दण्डप्रशंसा; सम्यग्विचार्य दण्ड: कल्प्य:; राज्ञः सर्वो दण्ड्यः; ब्राह्मणस्य वधातिरिक्तो दण्ड:; दण्ड्योत्सर्गे राजपुरोहितयोः प्रायश्चित्तम् कौटिलीय मर्थशास्त्रम् – दण्डप्रयोजनम् ; दण्डप्रकाराः; अनुग्राह्याः; निमित्त विशेषेण दण्डविशेषतारतम्यम्, अदण्ड्यदण्डने राजदण्डः, दण्डकर्मभेदाः; ब्राह्मणस्य वधातिरिक्तो दण्डः, मनुः – रक्षणार्थ सर्वदेवमयो राजा निर्मितः; दण्डो- यत्तिः, दण्डप्रयोजनं, दण्डप्रयोगाधिकारश्र; निमित्त विशे- पेण दण्डतारतम्यं दण्ड्यादण्ड्यविवेककर्तव्यता च; दण्डस्थानानि धनदण्डसंज्ञाश्र; पित्रादयोऽप्यपराधिनो दण्ड्या एव; घनद्वारा राज्ञो दण्ड्यत्वम्; ब्राह्मणस्य वधातिरिक्तो दण्डः; अशक्तानां मृदुदण्डः; ब्राह्मण- विरोधिनः तीव्रदण्डः; महापातकिदण्डविचारः; वर्ण- विशेषेण महापातकिदण्डविचारः; महापातकिदण्डधनं राजा न ग्राह्यम्; युक्तण्ड प्रशंसा वाल्मीकिरामा- यणम् – दण्ड प्रयोजनम् याज्ञवल्क्यः - राजा दण्ड- धरः; कीदृशो राजा दण्डधारणाई; यथाशास्त्रदण्ड - दण्डमातृका [४. ५६५-५९८] वेदाः – दण्ड्यदमनं साधुगलनं च राज्ञः कर्तव्यम्; प्रयोगफलम् ; राज्ञः सर्वो दण्ड्यः; उद्द्वृत्तसंघा दण्ड्याः;