पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषयानुक्रमणिका द्यधिकारिविशेषनियमाः; दिव्यकर्तारः, शीर्षकवर्तनं च; दिव्याध्यक्षः, नारदीयमनुसंहिता - दिव्यविषयः, पञ्च दिव्यप्रकाराश्च बृहस्पतिः - नव दिव्यप्रकाराः; दिव्यपदनिरुक्तिः; अपराधानुसारेण दिव्यविशेषाः भृगुः - दिव्याधिकारिणः. कात्यायनः – शीर्षकवर्तनाभावः कुत्र; दिव्य विशेष विषयाः; अपराधानुसारेण दिव्यविशेपाः; जात्यादि विशेषेण दिव्य विशेषः; दिव्यानधिकारिणः; दिव्याधिकारिणः; दिव्यदेश:; अवैधत्वसंदेहे पुनर्दिव्यं देयम्; दिव्याङ्गस्नानादिविधिः पितामहः - दिव्य- विषयः; दिव्यनिरुक्तिः; नव दिव्यप्रकाराः; दिव्यविशेषेषु कालविशेषनियमाः; दिव्याध्यक्षः प्रजापतिः - दिव्य- काल: हारीतः - जातिकर्माद्यधिकारिविशेषणानुसारेण दिष्यविवेकः व्यासः --- पञ्च दिव्यप्रकाराः, अत्रि :-- दिव्ये जयपराजयलिङ्गानि वृद्धहारीतः - दिव्यविषयः. बृहद्यमः - दिव्यविपयः अनिर्दिष्टकर्तृकवचनानि - दिव्यविपयः; दिव्याधिकारविचार: पद्मपुराणम्- विवाद्यद्रव्यस्य मूल्यानुसारेण दिव्यकल्पना कालिका- पुराणम् – दिव्यविषयः शिरोवर्तनं च; जातिभेदेन दिव्यभेदः शुक्रनीतिः - दिव्यकर्तव्यता; दिव्यप्रकाराः; दिव्यस्वरूपविधिः; अपराधानुसारेण दिव्यविशेषाः संग्रह- कारः -- अपराधानुसारेण दिव्यविशेषाः. -- घटविधिः कात्या- [ प्र. ४७१-४८४ ] वेदाः, विष्णुः, याज्ञवल्क्यः, नारदः, यनः, पितामहः, व्यासः, स्मृत्यन्तरम, कालिका- पुराणम् – घटविधिः अग्निविधिः [ पृ. ४८५-४९८ ] वेदाः, विष्णुः, शङ्खः शङ्खलिखितौ च, वाल्मीकि रामायणम्, नारदः, कात्यायनः, पिता- महः, हारीतः, स्मृत्यन्तरम्, कालिकापुराणम्- अग्निविविः. जलविधिः [ पृ. ४९८ - ५०६ ] विष्णुः, शङ्खः शङ्खलिखितौ च, याज्ञवल्क्यः, नारदः, बृहस्पतिः, कात्यायन:, पितामहः, स्मृत्यन्तरम्, कालिकापुराणम् - जलविधिः उशना, २ i विपविधिः [ पृ. ५०६ - ५११ ] विष्णु:, याज्ञवल्क्यः, नारदः, बृहस्पतिः, कात्यायनः, पितामहः, हारीतः – विषविधि:. कोश विधिः [प्र. ५११ - ५१८ ] · विष्णुः, याज्ञवल्क्यः, नारदः, बृहस्पतिः, कात्यायनः, पितामहः, हारीतः, शातातपः, स्मृत्य- न्तरम्, अनिर्दिष्टकर्तृकवचनम् --कोशविधिः. तण्डुलविधिः [ पृ. ५१८ - ५२० ] बृहस्पतिः, कात्यायनः, पितामहः- नारदः, तण्डुलविधिः. तप्तमापविधिः [प्र. ५२० - ५२२ ] नारदः, बृहस्पतिः, पितामहः, पुराणम् ततमापविधिः फालविधिः [प्र. ५२२-५२३ ] बृहस्पतिः, पितामहः - फालविधि:. धर्मजविधिः कालिका- [प्र. ५२३ ५२४ ] बृहस्पतिः, पितामहः -- धर्मजविधिः संकीर्णदिव्यविधिः [प्र. ५२५ ] नारदः, कात्यायनः - संकीर्ण दिव्य विधिः. मानसंज्ञाः [प्र. ५२६–५३६] विष्णुः, कौटिलीय अर्थशास्त्रम, मनु, याज्ञ- नारदः, बृहस्पतिः, कात्यायन:, उशना, व्यासः, भारद्वाजः, स्मृत्यन्तरम् अग्निपुराणम्, स्कन्दपुराणम्, , भविष्यपुराणम, विष्णुधर्मोत्तरम, वराहपुराणम्, कालिकापुराणम्, पुराणम्, चरक- संहिता, वैखानससंहिता, कापिलपञ्चरात्रम्, शुक्रनीतिः, भास्कराचार्यः, ज्योतिःशास्त्रम्, शारदातिलकम, बालभूपणम्-मानसंज्ञाः. वल्क्यः,