पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् णानि च; लेख्यपरीक्षा. संवर्तः - लेख्यस्य प्रमाणान्तरतः प्राबल्यं, लेख्यपरीक्षा च. मरीचिः -- लेख्यप्रमाणविषयः वृद्धवसिष्ठः -- जयपत्रलक्षणम्. स्मृत्यन्तरम् - लेख्यप्रकाराः तल्लक्षणानि च; लेख्यपरीक्षा. अनिर्दिष्ट कर्तृकवचनम्—स्वहस्तलेख्यं प्रबलम्. शुक्रनीतिः– लेख्यप्रकाराः तल्लक्षणानि च संग्रहकारः - लेख्य प्रकारा: तल्लक्षणानि च. पितामहः –पञ्चाङ्गभोगः, भोगागमसहकार्ये, त्रिपुरुष- मुक्तिप्रामाण्यं च. उशना - - दशवर्षभूभोगः न प्रमाणम्: प्रजापतिः - भुक्तिविशेषः स्वत्वहेतुः हारीत:- भोगागमयोः सहकार्ये त्रिपुरुषभुक्तिप्रामाण्यं च. व्यासः- लेख्यसाक्षिभुक्तिप्रामाण्यतारतम्यं, पञ्चाङ्गभोगश्च; भुक्ति- विशेषः स्वत्वहेतुः; स्वजनादिभुक्तिर्न स्वत्वहेतुः; त्रिपुरुष- भुक्तिप्रामाण्यम्. संवर्तः - भुक्तिविशेषः स्वत्वहेतुः मरीचिः - भुक्तिविशेषः स्वत्वहेतुः; स्मृत्यन्तरम्- बौरुपभोगनिरुक्तिः, अनिर्दिष्टकर्तृकवचनम् - मुक्तिः [ पृ. ३८१-४२४ ] गौतमः – मुक्तिविशेषस्य स्वत्वहेतुत्वम् ; श्रोत्रिया- दिभुक्तेर्न स्वत्वहेतुत्वम्; विषयविशेषभुक्तेर्न स्वत्वहेतुत्वम्. वसिष्ठः – मुक्ति विशेष एव स्वत्वहेतुः विष्णुः - प्राचल्यदौर्बल्ये, त्रिपुरुषभुक्तिप्रामाण्यं च. युक्तिः कौटिली- [ पृ. ४२५ - ४२८ ] शंखलिखितौ, नारदः, बृहस्पतिः, कात्यायनः, प्रजापतिः, शुक्रनीतिः -- युक्तिः. आध्यधिकारे भोगो गमकः; सागमो भोग: स्वत्वहेतुः; निश्छिद्रत्वादिधर्मयुक्तः पितृभोग: स्वत्वहेतुः यमर्थशास्त्रम् – भुक्तिविशेष एव स्वत्वहेतुः शङ्ख:- नियमतः पुरुषद्वयभोगः स्वत्वहेतुः.. मनु:- मुक्तिविशेषः स्वत्वहेतुः; आधिप्रीतिभोग्यादर्भागो न स्वत्वहेतुः; आध्यादिभोगो न स्वत्वहेतुः; आगमभोग- विरोधे प्राबल्यदौर्बल्ये याज्ञवल्क्यः -- भुक्तिविशेषः स्वत्वहेतुः, आध्यादिभोगो न स्वत्वहेतुः; आध्याद्यपहारे आगमभोगयोस्तारतम्यसह्कार्यविचारः. नारदः - साक्षिलेख्यभुक्तीनां प्रामाण्य स्वरूपं, प्रावल्य- दौर्बल्यविचारश्च; भुक्तेलेख्यसाक्ष्यनुग्राहकत्वम् ; मुक्ति दिव्यम् शपथः दण्डः; यमः, शपथः. [ पृ. ४२९-४४२ ] वेदाः, गौतमः, विष्णुः -- शपथ: महाभारतम्- शपथ: (चिसाख्यानम्; पुष्कराख्यानम्). मनुः, नारदः, बृहस्पतिः, कात्यायनः, हारीतः, विशेषः स्वत्वहेतुः; आध्यादिमोगः न स्वत्वहेतुः; | माण्डव्यः, स्मृत्यन्तरम्, अनिर्दिष्टकर्तृकवचनम भोगागमयोः सहकार्यप्राबल्यदौर्बल्यविचारः; पञ्चाङ्गभोगः स्वत्वप्रमाणम्; षड़विध आगम:; भोगागमयोः सहकार्य- प्राबल्यदौर्बल्यविचारः बृहस्पतिः - युक्तिसाक्षिलेख्य भुक्तिप्राबल्यदौर्बल्यविचारः; भोगविशेषः स्वत्वहेतुः; स्वत्व- गौतमः – वर्णविशेषेण दिव्य विशेषः विष्णु- हानिकारणानि; भोगागमयोः सहकार्ये, प्रावल्यदौर्बल्ये, दिव्यविषयः; दिव्य विशेषे देशजातिकाल विशेषनियमाः; त्रिपुरुषभुक्तिप्रामाण्यं च; स्त्रीधनादिभोगो न स्वत्वहेतुः; | दिव्यविषयः, दिव्यप्रकाराच. याज्ञवल्क्यः - दिव्य- आंशिकभोगप्रामाण्यम्; विच्छिन्नभोगे निर्णयोपायः विषयः, दिव्यप्रकाराच; दिव्यकर्तारः शिरोवर्तन विषयश्च; कात्यायनः दिव्याङ्गस्नानदेशकालेापवासादीनां विधिः; जाति- भोगागमयोः . सहकार्य, प्रावल्यदौर्बल्ये, त्रिपुरुपादिभुक्ति- विशेषादिभेदेन दिव्यभेदः नारदः -- दिव्यशपथयो- प्रामाण्यं, पञ्चाङ्गभोगश्च; स्त्रीधनादिभोमः न स्वत्वहेतुः | विषयाः; दिव्यप्रकाराः; दिव्यविशेषाणां देशकालजात्या- दिव्य मातृका [ पृ. ४४३-४७१ ] लेख्यसाक्षिभुक्तिप्राबल्यदौर्बल्यविचारः; - उपेक्षाहेतुः न स्वत्वहेतुः शुक्रनीति:- लेख्यसाक्षि मुक्तिप्रामाण्यतारतम्यम् संग्रहकारः – भोगनिर्णा- |यकम्; लिखितादित्रयप्रमेयम्; भोगागमयोः सहकार्ये, ,