पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषयानुक्रमणिका

वल्क्यः — कीदृशाः कियन्तश्च साक्षिणो भवन्ति; असा- | प्रश्नविधिः; सत्यप्रशंसाऽनुतनिन्दा च; साक्ष्यविषयः; क्षिणः; उक्तासाक्षित्वप्रतिप्रसवः; साक्षिप्रश्नविधिः; स्वाक्ष्यम- समवायसाक्षित्वं पृथक् साक्षित्वं च; देशकालादिनियम- ब्रुवृतो दण्डः; साक्षिद्वैधे बहुत्वगुणाधिक्यादि निर्णायकम् ; युक्तः साक्ष्योक्तिविधिः साक्ष्यविषयश्च; साक्ष्युक्तिपरीक्षा; प्रतिज्ञाद्यनुगुणाननुगुणसाक्ष्युक्त्यधीनौ जयपराजयौ; अनु- दुष्टसाक्षिदण्डः; कूटसाक्षिलिङ्गम् पितामहः - गुणाननुगुणसाक्षिणां कूटसाक्षिणः कथं ज्ञेयाः; कौट- साक्षिणः साक्ष्यं च परीक्ष्यम्; अनृतोक्तिफलम्. साक्ष्यदण्डः; कूटकृद्द्ब्राह्मणदण्डः; पूर्वाङ्गीकृतसाक्ष्यस्य उशना – साहसादौ असाक्ष्यापवादः; अनृतोक्तिफलम्. तदपह्नवे दण्ड:;. साक्षिणां सत्यवचनापवादविषयः प्रजापतिः - साक्षिप्रकाराः; असाक्षिण: हारीतः -- तादृशानृतोक्तिप्रायश्चित्तम्. नारदः - विवादे साक्षिम्यो | साक्षित्वयोग्यतायाः कालमर्यादा. व्यासः - साक्षिणः निर्णयः; साक्षिनिरुक्तिः; एकादशप्रकाराः साक्षिणो कीदृशा भवन्ति; साहसादौ असाक्षित्वापवादः; | साक्षिप्रकाराः; दिव्यापेक्षया साक्षिण: वरीयस्त्वम् ; साक्षिपरीक्षा; साक्षिप्रश्नविधिः; सत्यप्रशंसा; अनृत- निन्दा; कीदृशं साक्ष्यं साध्यपर्याप्तिम् उतथ्यः- अनृतनिन्दा. कण्वः – कूटसाक्षिलिङ्गम् स्मृत्यन्तरम् -विषयविशेषे साक्षिण: ; कूटसाक्षिलिङ्गम्. अनिर्दिष्ट- कर्तृकवचनम् – असाक्षिणः शुक्रनीतिः - साक्षि निरुक्तिः; साक्षिभेदाः; असाक्षिणः, साक्षित्वानङ्गी- कारे दण्डः; साक्षिप्रश्नविधिः संग्रहकारः – कियन्तः साक्षिणः कर्तव्या:; असाक्षिभेदाः; असाक्षित्वापवादः. विषय विशेषे लेख्यम् [पृ. ३४८-३८०] भवन्ति; पञ्च कृतसाक्षिणः; षड् अकृतसाक्षिण: ; कीदृशाः कियन्तश्च साक्षिणो भवन्ति; वर्णादिभेदेन साक्षिभेदः; उत्तरसाक्षिणः कदा प्रमाणम्; लिखित- साक्षिणो विशेषः; साक्षिविशेषाणां भद्रत्वकालमर्यादा; पञ्चविधा असाक्षिणः; वचनादसाक्षिण: ; दोषादसाक्षिणः; भेदादसाक्षिणः; स्वयमुक्तेरसाक्षी; मृतान्तरोऽसाक्षी; मुमूर्षुश्रावितस्य साक्षित्वम् ; कीदृशाः साक्षित्वं नाईन्ति; उक्तासाक्षित्वप्रतिप्रसवः; उक्त विषय विशेषे बालादीनां तु नैव साक्षित्वम्; उभया- नुमत एकोऽपि साक्षित्वमर्हति; कौटसाक्ष्यलिङ्गानि; पूर्व साक्षित्वमभ्युपगम्य पुनर्निह्नवे दोषः; साक्षिणो भेदे वादहानिः; साक्षिप्रश्नविधिः; अनृतोक्तिफलम्; विषय- विशेषणानृतोक्तिदोषतारतम्यम्; सत्योक्तिप्रशंसाऽनृतोक्ति- निन्दा च; साक्षिसाक्ष्यशोधनक्रमः; साक्षिद्वैधे बहुत्व- गुणाधिक्यादि निर्णायकम्; विरुद्धसाक्षिसाम्ये साक्ष्यम प्रमाणम्; साक्षिरहितो वादी पराजीयते; साक्ष्यस्य परीक्षा. बृहस्पतिः – द्वादशविधाः साक्षिण: ; फियन्तः साक्षिणो ग्राहयाः; कीदृशाः साक्षित्वमर्हन्ति, कीदृशाश्व नाईन्ति; साक्षिसाक्ष्यशोधनक्रमः; लेख्य साक्षिशुद्धावेव कार्यसिद्धिः; साक्ष्याप्रदाने दण्डविधिः; साक्षिप्रश्नविधिः; सत्यप्रशंसा; अनृतनिन्दा; साक्ष्योक्तिविधिः; सत्योक्त्य- पवादः; कीदृशसाक्ष्योक्तौ जयः; साक्षिद्वैधे बहुत्वगुणा- धिक्यादिना निर्णयः कात्यायनः - साक्षिप्रकाराः तल्लक्षणानि च; साक्षिविशेष विषयाः; असाक्षित्वनिमित्तानि; साक्षिणः कुत्र परीक्ष्याः कुत्र न; साक्ष्यादिप्रमाणपरीक्षा; साक्षिणः सद्यः प्रष्टव्याः; साक्षिभ्यः कालो देयः; साक्षि- वसिष्ठः – लेख्यप्रकाराः तल्लक्षणानि च. विष्णुः – लेख्यप्रकाराः तलक्षणानि च; प्रमाणम- प्रमाणं च लेख्यम्; लेख्यपरीक्षा याज्ञवल्क्यः - राजकृतदानलेख्यविधिः, तल्लेख्यस्वरूपम्; ऋणपत्रादि- लेखविधिः; प्रमाणमप्रमाणं च लेख्यम्; पूर्वलेख्य हानि- संभवे तत्तुल्यलेख्यकरणम्; लेख्यपरीक्षा; ऋणापाकरण- संबन्धी उपगता दिविधिः. नारदः – लेख्यप्रकाराः तल्लक्षणानि च; प्रमाणमप्रमाणं च लेख्यम्; लेख्यपरीक्षा. बृहस्पतिः - लेख्यप्रकाराः तल्लक्षणानि च; लेख्यपरीक्षा. कात्यायनः – लेख विधिः, लेख्यप्रकाराः तल्लक्षणानि च; लेख्यपरीक्षा. पितामहः – प्रमाणलेख्यं क्रयपत्रं च. प्रजापतिः - लेख्य प्रकाराः तल्लक्षणानि च; लेख्यपरीक्षा; लेखकूटत्वे सति द्विध्यं प्रमाणम्. हारीतः - संधिपत्र- लक्षणम्; लेख्यपरीक्षा. व्यासः -- लेख्यप्रकाराः तल्लच-