पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यबहारकाण्डम् कदा केन प्रमाणोपन्यासः कर्तव्यः; निर्णयसाधनानि, तेषां अमृतोक्तौ विषयमेदेन दोषतारतम्यम्; साक्षिद्वैघे गुणा- दैव मानुषभेदौ, तयोरखान्तरभेदाश्च; प्रमाणानां विषय द्यनुसारेण निर्णयः; अन्यथा निर्णये नरकः; अधर्म्य - भेदेनावतारः; दैवमानुषप्रमाणविषयव्यवस्था कात्यायनः | निर्णयप्रायश्चित्तम् वसिष्ठः --कीदृशाः साक्षित्वमर्हन्ति; व्यासः – वादिप्रतिवादिनोर्मध्ये केन कदा प्रमाणापन्यास कर्तव्यः; निर्णयसाधनानि; प्रमाणानां दैवमानुष भेदौ तयोर्विषयव्यवस्था स्मृत्यन्तरम् - प्रमाणोपन्यासः केन कर्तव्यः. अनिर्दिष्टकर्तृकवचनम्- दैवमानुषप्रमाणविषयष्यवस्था. शुक्रनीतिः - निर्णय- साधनानि दैवमानुष भेदौ, तयोर्विषयव्यवस्था मान- सोल्लासः – निर्णयसाघनानि, दैवमानुषभेदौ, तयो विषयव्यवस्था च. --वादिप्रतिवादिनोर्मध्ये कदा केन प्रमाणोपन्यासः जातिभेदे साक्षिभेदः; समुदायसाक्षित्वम् ; प्रातिस्विक- कर्तव्यः; निर्णयसाधनानि; प्रमाणानां प्राबल्यदौर्बल्यम्; साक्षित्वम्; साक्षिवचनविधिः; अनृतवदनदोषः; दैवमानुषप्रमाणभेदौ; प्रमाणोपन्यासावधिः; प्रमाणप्राबल्य- असाक्षिणा न वक्तव्यम् ; अनृतोक्तिफलम्; अनृतोक्ति- दौर्बल्ये दैवमानुषतारतम्यम्; प्रमाणानां विषयव्यवस्था दोषतारतम्यम्; अनृतोक्त्यपवादः विष्णुः कीदृशाः पितामहः – प्रमाणानां विषयव्यवस्था; दैवमानुष- | साक्षित्वमर्हन्ति; साश्चिनिशक्त:; कीदृशा असाक्षिण:; तारतम्यम्. प्रजापतिः -प्रमाणानां विषयव्यवस्था. परम्परया साक्षित्वम्; सत्योक्तिफलम्; सत्यापवादः, हारीतः—बादिप्रतिवादिनोर्मध्ये केन प्रमाणोपन्यासः तत्रानृतोक्तिप्रायश्चित्तम् ; कूटसाक्षिलिङ्गम् ; कूटसाक्षि दण्डः; वर्णभेदेन साक्षिवचनविधिः; साक्ष्युक्तिरेव जय- | पराजयकारणम्; साक्षिद्वैधे बहुत्वगुणाद्यनुसारेण निर्णयः; कूटसाक्ष्ये कार्यनिवर्तनम् ; दण्डपरिमाणम् ; पितापुत्रविरोधे न साक्षित्वम् शङ्खः --- असाक्षिणः; समुदायसाक्षित्वं पृथग्वा. शङ्खलिखितौ – कीदृशाः साक्षित्वमर्हन्ति; एकोन साक्षी; साक्षिशपथविधिः; दुष्टसाक्षिलिङ्गानि; असाक्षिणः कौटिलीयमर्थशास्त्रम् --कीदृशाः कति च साक्षिणः कर्तव्याः; असाक्षिण: ; हिंसादिषु उक्ता- साक्षित्वापवादः; वर्णभेदेन साक्षिवचनविधिः; साक्षिणा- मनुक्तौ दण्डः; साक्षिद्वैत्रे बहुत्वगुणाधिक्याद्यनुसारेण निर्णयः; अनिर्णये राजगामि धनम्; विसंवादिसाक्षि- दण्ड: ; साक्षिणो धर्माधिकरणे आनयनीयाः मनुः - कीदृशाः साक्षित्वमर्हन्ति; जातिवर्णभेदेन साक्षिभेदः; साक्षिनिरुक्तिः; सत्योक्तिप्रशंसा; लेखानिबद्धोऽपि साक्षी भवति; साक्षिसंख्या; असाक्षिणः; उक्तासाक्षित्वप्रति प्रसवः, स्त्रीणां तु सर्वदैवासाक्षित्वम्, दुष्टानां च; स्त्रीबालार्दानामसाक्षित्वस्य प्रतिप्रसवः; साक्षिप्रश्नविधिः; अनृतोक्तिनिन्दा सत्योक्तिप्रशंसा च; अनृतवादिसाक्षिणः विषयभेदेन पातकतारतम्यम्; विकर्मस्थद्विजा अपि शूद्रवत्प्रष्टव्याः; कीहक् साक्षिवचो ग्राह्यम्; अनापदि साक्ष्यमब्रुवतो दण्डः; कूटसाक्षिलिङ्गम्, तद्दण्डश्च; साक्षिद्वैध बहुत्वगुणाधिक्यादि निर्णायकम्; साक्षिणां सत्यवचनापत्रादविषयः; उक्तानृतवचनप्रायश्चित्तम् ; कौटसाक्ष्ययुक्तव्यवहारनिवर्तनम्; कौटसाक्ष्यनिमित्तानि; कौटसाक्ष्ये निमित्त विशेष कृतदण्ड विशेषाः याज्ञ- साक्षी [ पृ. २३७-३४७ ] वेदाः – सत्यप्रशंसा, द्रष्टसाक्षी श्रोतृसाक्षी च. गौतमः – साक्षिण : प्रमाणम्; कियन्तः कीदृशाश्च साक्षिणः कर्तव्याः; सर्ववर्णीयाः साक्षिण: प्रमाणम् ; अब्राह्मणवचनान्न ब्राह्मणः साक्षी; साक्षिभिः कदा वक्तव्यम् ; साक्षिभिरनुक्तौ दोषः; सत्यासत्योक्तिफलम् ; अनिर्दिष्टैरपि वक्तव्यम्; हिंसादिदोषे निर्गुणा अपि साक्षिणः; अधर्मवचने साक्ष्यादयः सर्वे दोषिणः; विषय- भेदेन साक्ष्यनृतदोषतारतम्यम्; मिथ्यावचने साक्षिदण्ड; साक्षिणोऽनृतवचनदोषापवादः; अनृतवचनदोषापवाद- प्रतिप्रसवः आपस्तम्बः - साक्षी कदा कुत्र कथं च वदेत् ; अनृतवदनदण्डविधिः; सत्यानृतोक्तिफलम्. बौधायनः - साक्षिणा किं किमर्थे च वक्तव्यम्; कीदृशाः साक्षिणः कीदृशाश्चासाक्षिण: ; साक्ष्यादिभिर्धर्म एव वक्तव्यः) साक्षिप्रश्नविधिः; साक्षिणोऽनृतवचने दोषः;